________________
ધાતુષ પ્રકરણ ૩
४|१|८० २०५
१४ स्वप् धातुना यङ् ङ ने कित् प्रत्यय पर छतां स्वर सहित अन्तस्था वृत् थाय छे. सोषुप्यते ४–१–४८ । स्वप् णिङत् - सुप् णिङ- सोप् णि ङ-सुप् णिङसुसुप् णि ङ - असू षुपत् । सुषुपतुः । सुप्यते । सुप्तः सुप्त्वा ।
स्वपे र्य - डे च ४।१।८०
हुए ङित् ङित् प्रत्यय ५२ छतां ज्या ग. ८ અને व्यध न! स्वरसहित अन्तस्था (य) ने। इ थाय छे. ज्या-जि-जी-४
विध्यते 3. ।
२- १०५ जिनाति । विध्यति । ज्या व्यधः क्ङिति ४ । १।८१ ६६ व्य धातुने तिङित् प्रत्ययामां 42.1. arg. fafafaa व्यचो ऽनसि ४ । ११८२
वृत् थाय छे. व्य faafa |
दुख ठित जितू प्रत्यय पर छतां वश धातुना स्वर सहित ने उ थाय छे. वश् + तस्—उय् + तस्-२-१-८७ उष् + तस्ः =उष्टः । उशन्ति । वश् + य [ क्य] - उश्यते अि शेरयङि । ४|१|८३ ९८ ग्रह, १.८. व्रश्च भ्रस्ज् भने प्रच्छ् ना स्वर सहित अन्तस्था [र] नो छित् ङित् प्रत्यय पर छत, ऋ थाय छे. वृश्चति । भृज्जति । पृच्छति । गृह्णाति । उर्मणि— वृव्यते । भृज्ज्यते । पृच्छ्यते । गृह्यते ।
ग्रह-व्रश्च भ्रस्ज-प्रच्छ ः ४।१।८४
९८ यङ् ५२ छतां ध्ये भने स्यम् धातुनु वृत् थाय छे. वेवीयते । सेसिम्यते ।
व्ये यमो यङि ४।११८५