________________
२०४
ધાતુરૂપ પ્રકરણ ૩
४।१।७२ पूना २१२:सहित सन्तस्था, इ उ ऋ (वृत्) रूपे थाय छ. यज् + अ-यज् यज् + अ-इ यज + अ = इयाज । वे, उवाय । वप, उवाप । वह , उवाह । वद्, उवाद । वस्, उवास । वश , उवाश । वच् , उवाच । यजादि-वश्-वचः स-स्वरान्तस्था स्वृत् ४।१।७२
१० वय (४-४-१८)ना य् नु वृत् यतु नथी. वय् + अतुस्__(४-१-७८) उय् + अतुस् - उउय् + अतुस् = ऊयतुः ।
न वयो य ४।११७३ ३१ वे नु वृत् थतु नयी ५६ वय् नु थाय छ ववौ उवाय ।
वेरयः ४।१।७४ १२ अपित् प्रत्यय ५२ छतi वे में विदधे वृत् थाय छे.
वे+अतुस् - उ+ अतुस- उ उ + अतुस- उ उ + अतुस् = ऊवतुः । ५२ वे + अतुस् - वा + अतुस - वा वा+ अतुस् - व वा + अतुस- वव + अतुस् = ववतुः। ४-३-८४
अविति वा ४॥१७५ १३ जित् प्रत्यय ५२ छतi, पहेला ना यजादि (यज् , वे, व्ये,
हवे, बप, वह , श्वि, वद् , वस्) तथा वच् (२.२.) 2 घातुमाना २५२ सहित सन्तस्थाने। इ, उ मने ऋ (यवृत्) थाय छे. मेटसे 3- य न इ, व न। उ, भने र ना ऋ थाय छे. यज्- इज्यते । वप् - उप्यते । वह - उह्यते ॥ वद् - उद्यते । वस् - उध्यते । वच् - उच्यते । ध्ये - वीयते । वे-ऊयते । हवे - हूयते । श्वि-शूयते। ४-3–१०८ थी ही थये। छ. र नो ऋ ४-१-८४ यजादि-वचेः किति ४।११७९