________________
धातुरूप-प्रकरणम् २ ६७ भ्रास-भ्लास-भ्रम-क्रम-क्लम-त्रसि-टि-लसि-यसि-स-यसे
र्वा ३।४७३ भ्रास्यते भ्रासते । भ्रम्यति, भ्रमति ६८ स्वादेः श्नुः ३।४।७५ सुनोति । चिनोति ६९ वाक्षः ३।४७६ अक्षणोति, अक्षति ७० तक्षः स्वार्थ वा ३।४७७ तक्ष्णोति, तक्षति ७१ स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः श्ना च ३।४।७८
स्तन्नाति, स्तन्नोति ७२ क्रयादेः ३।४।७९ क्रीणाति ७३ व्यञ्जनात् श्ना-हेरानः ३।४।८० पुषाण । मुषाण ७४ तुदादेः शः ३।४।८१ तुदति, ते । तुदन् । तुदमानः ७५ रुधां स्वरात् श्नो न-लुक् च ३।४।८२ रुणद्धि । हिनस्ति ७६ कृग्-तनादेः उः ३।४।८३ करोति । तनोति
७७ सृजः श्राद्धे त्रि-क्यात्मने तथा ३।४।८४ असर्जि सृज्यते
स्रक्ष्यते वा ७८ तपेः तपः कर्मकात् ३।४८५ तप्यते तेपे वा तपः साधुः ७९ एकधातौ कर्मक्रिययैका-ऽकर्मक्रिये ३।४।८६
क्रियते कटः स्वयमेव ८० तपः कनुतापेच (त्रिच् न) ३।४।९१ अतप्त तपांसि साधुः इति सिद्ध-हेम-सारांश-संस्कृत-व्याकरणे
तृतीयोऽध्यायः समाप्तः