________________
तृतीयोऽध्यायः द्वितीयः पादः
समास-प्रकरणम् २
१ परस्पराऽन्योऽन्येतरेतरस्याम् स्यादे वपुंसि ३२३१ इमे सख्यौ कुले वा परस्परां परस्परं भोजयतः
२ अमव्ययीभावस्याऽतोऽपञ्चम्याः ३।२।२ उपवनम् ३ अनतो लुप् ३|२|६ केशाकेशि ।
४ अव्ययस्य ३ | २|७ बहुशः
५ ऐका ३ | २|८ चित्रगुः । पुत्रीयति । औपगवः
६ न नाम्येकस्वरात् खित्युत्तरदेऽमः ३|२|९ स्त्रियंमन्यः ७ अद्व्यञ्जनात् सप्तम्या बहुलम् ( नाम्नि )
३।२।१८ अरण्येतिलकाः ८ तत्पुरुषे कृति ३ |२| २० स्तम्बेरमः । कर्णेजपः ९ बन्धे घञि नवा ३।२।२३ हस्तेबन्धः, हस्तबन्धः १० कालात् तन-तर-तम- काले ३।२।२४ पूर्वाह्नतनः ।
पूर्वाह्णतनः
११ षष्ठ्याः क्षेपे ३।२।३० चौरस्य कुलम् १२ ऋतां विद्यायोनिसम्बन्धे ३।२।३७ होतुः पुत्रः । पितुः पुत्रः १३ स्व- पत्योर्वा ३२ ३८ होतुः स्वसा, होतृस्वसा । १४ आ. द्वन्द्वे ३।२।३९ होतापोतारौ । मातापितरौ
१५ पुत्रे ३।२।४० होता पुत्रौ । मातापुत्रौ