________________
૧૪૮
સમાસ પ્રકરણ ૨
३/२/१४३
૬૦ बहुव्रीहि सभासभा, सह अव्यय नो विट्ये स थाय छे.
पुत्रेण सह गतः
सपुत्र सहपुत्रः गतः । शोकेन सह वर्तते सशोकः, सहशोकः । सहस्य सोऽन्यार्थे ( नवा ) ३ |२| १४३
૬૧ ધર્મ વિગેરે ઉત્તરપદમાં હોય તે સમાન ના ક્ષ થાય છે. समानो धर्मो यस्य सधर्मा | सनामा । सरूपः । सवयाः । समानस्य धर्मादिषु ३।२।१४९
१२ दृक् दृश भने दृक्ष उत्तरयह छते - समानने! स थाय छे. समान इव दृश्यते सदृक् । सदृशः । सदृक्षः । ५-१-१५२ दृक्-दृश-दृक्षे ३।२।१५१
६३ अन्य अने तद् यद् अदस् इदम् एतद् एक द्वि, युष्मद्, अस्मद् भवत् किम् सर्वनामना मन्तन आ थाय छे. अन्य इव दृश्यते अन्यादृशः अन्यादृक्षः अन्यादृक् ग्
स
"" ""
अयम् "
क
""
" ""
तादृशः
तादृक् ग्
ईदृशः
ईदृक्, ग्
कीदृशः
कीदृक्षः कीदृग क
क्
अस्मादृशः अस्मादृक्षः अस्मादृक्, ग्
वयम् "
""
अन्य - त्यदादेशः ३।२।१५२
तादृक्षः
feक्षः
९४ इदम् नो ई. मने किम् नो की थाय छे ईदृक् । कीदृक् ।
इदं किमी की ३।२।१५३
=
રૃપ જો ધાતુની પૂર્વ ઉપસગ વિગેરે કઈ અવ્યય तत्वाने य थाय छे. आ + नी + त्वा नञः क्त्वो यप् ३।२।१५४
જોડાયેલા હાય ૧
आनीय ।