________________
૧૨૮
- સમાસ પ્રકરણ ૧
३।१।९५
૬૧ સપ્તમ્યઃ નામ, ય પ્રત્યયાત કૃદન્તની સાથે અવશ્ય ભાવગમ્ય
होय तो समास पामे छ. मासेऽवश्यम् देयम् मासदेयम् । संवत्सरदेयम् । प्रातरध्येयम् कृद्येनाऽऽवश्यके ३।१।९५
દર એક સરખી વિભક્તિમાં રહેલ વિશેષણ નામ, વિશેષ્ય
नाम साथे तत्पुरुष अभधारय समास पामे छ. (१) नीलं च तद् उत्पलं च निलोत्पलम् ली ४१. नीले च ते उत्पले च नीलोत्पले । नीलानि च तानि उत्पलानि च निलोत्पलानि । पटवी चासौ भार्या च पटुभार्या । कृष्णाश्च ते तिलाश्च कृष्णतिलाः । कृष्णश्चासौ सारङ्गश्च कृष्णसारङ्गः आणु ७२९ । शुक्लश्चासौ कृष्णश्च शुक्लकृष्णः कृष्णशुक्लः । विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ३।१९६ १३ पूर्व स्नातः पश्चाद् अनुलिप्तः स्नातानुलिप्तः । पूर्व छिन्नः
पश्चाद् प्ररूढः छिन्नप्ररूढो वृक्षः । ॐत्या.
पूर्व कालैक-सर्वजरत-पुराण-नव-केवलम् ३।१३९७ १४ दिग् वायि नाम भने अधिक नाम, मीन नाम साथे
સા માં, તદ્ધિત પ્રત્યયના વિષયમાં અને ઉત્તર પદ પર છતાં, કર્મધારય સમાસ પામે છે. १ दक्षिणाः कोशलाः दक्षिणकोशला जनपदः सशामा दक्षिणस्यां शालायां भवः दाक्षिणशालः । तद्वितमा दक्षिणो गौः धनमस्य दक्षिणगवधनः। उत्त२५६ ५२ छता २ अधिकया षष्टया क्रीतः अधिकषाष्टिकः ततिभा
अधिको गौः धनमस्य अधिकगवधनः। उत्त२५६मां दिगधिकं संज्ञा-तद्धितोत्तरपदे ३।१।९८