________________
સમાસ પ્રકરણ ૧ રૂાર૭૭ ૧૨૭ ૫૪ કૃદન્તમાં થયેલી ષષ્ઠીવાળું નામ, નામ સાથે સમાસ પામે છે.
सर्पिर्शानम् । गणधरस्योक्तिः गणधरोक्तिः २-२-८३, ८६ कृति ३।१७७ ५५ सप्तम्यन्त नाम, शौण्ड विगेरे नाम साथै समास पामे छे.
पाने प्रसक्तः शौण्डः पानशौण्डः- ३डियो. अक्षेषु धूर्तः अक्षधूर्तः । वाचि पटुः वाक्पटुः । अवसाने विरसः अवसानविरसः । पुरुषेषु उत्तमः पुरुषोत्तमः । नृषु श्रेष्ठः नृश्रेष्ठः । .
सप्तमी शौण्डाद्यैः ३।११८८ ५६ समरे सिंहः इव समरसिंहः । रणव्याघ्रः ६.
सिंहाथैः पूजायाम् ३।१।८९ ५७ तीर्थे काकः इव तीर्थकाकः। तीर्थसारमेय ४. __ काकाद्यैः क्षेपे ३।११९० ५८ पात्रेसमिताः विशेरे सप्तमी तत्पुरूष समास निमा
सि छ. पात्रे एव समिताः पात्रेसमिताः। गेहेशूरः । विगेरे पात्रेसमितेत्यादयः ३।१९१ ५८ सप्तभ्य-त नाम, क्तान्त नामनी साथ निभा सभास
पामे छे. भस्मनि हुतमिव भस्मनिहुतम् नि००१ ४२, र प्रमाणे उपाय छे. अवतप्ते नकुलस्थितमिव अवतप्ते नकुलस्थितम् पर्यो भने अनुपस्थित पा', ये प्रमाणे ठेवाय छे. क्तेन ३।११९२ ૬. સપ્તમ્યઃ નામ, નામ સાથે સંલ્લામાં તપુરુષ સમાસ પામે છે.
अरण्येतिलकाः । ३-२-१८ नाम्नि ३।१।९४