________________
સમાસ પ્રકરણ ૧ રાશર૩ ૧૧૭ इभकुम्भाविव स्तनौ यस्याः सा इभकुम्भस्तनी-स्तना चन्द्र इव मुखं यस्याः सा चन्द्रमुखी-मुखा २-४-४० कमलमिव वदनं यस्याः सा कमलवदना । २-४-३८
कण्ठे स्थिताः काला यस्य स कण्ठेकालः । (२) उरसि स्थितानि लोमानि यस्य स उरसिलोमा । (3) प्रपतितानि पर्णानि अस्य प्रपर्णः । निर्गतं तेजो यस्मात्स __ निस्तेजाः । उदगता कन्धरा यस्य स उत्कन्धरः ।
विगतो धवो यस्याः सा विधवा । (४) अविद्यमानःपुत्रोऽस्य अपुत्रः । न विद्यन्ते चौरा अस्मिन्
अचौरः पन्थाः । नास्ति आदिर्यस्य अनादिः संसारः।
असन् उत्सेधः अस्य अनुत्सेधः प्रासादः । (५) कण्ठे काला अस्य स कण्ठेकालः। इन्दुः मौलौ यस्य
इन्दुमौलिः। पद्म हस्तेऽस्य पद्महस्तः। असिःप्राणौ यस्य असिपाणिः । धनुर्हस्ते यस्य धनुहस्तः । इन्द्रस्योपमा यस्य यस्मिन् वा स इन्द्रोपमो राजा। उष्ट्रमुखादयः ३।१।२३ ૧૫ તૃતીયાન્ત નામની સાથે ર૪ અવ્યય સમાસ પામે છે, તે
સહાથે બહુવ્રીહિ સમાસ કહેવાય છે. सह पुत्रेण सपुत्र आगतः। सह छात्रण सच्छात्रः आगतः। सह मदेन वर्तते समदः । सधनः । सस्मयः ।
सहस्तेन ३।१।२४ ૧૬ લેક વ્યવહારમાં પ્રચલિત દિશાવાચક નામ, એવાજ બીજા
દિશાવાચક નામ સાથે બહુવીહિ સમાસ પામે છે, આ સમાસ તે તે દિશાના અંતરાલ અર્થમાં વપરાય છે. दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम् सा दक्षिणपूर्वा