________________
૧૬
૧૩ એક સરખી વિભક્તિવાળુ
સમાસ પ્રકરણ ૧
३।१।२२
એકા ) એક નામ કે અનેક
નામ તથા અવ્યય, બીજા નામ સાથે, દ્વિતીયા વિગેરે વિભક્તિવાળા અન્ય પદ્મના અમાં એટલે કે અન્યપદના વિશેષણુ તરીકે બહુવ્રીહિ સમાસ પામે છે.
(१) आरुढो वानरो यं स आरूढवानरो वृक्षः । ऊढो रथो येन स ऊढरथोऽनड्वान् । उपहृतो बलिः अस्यै सा उपहृतबलिः यक्षी । भीता शत्रवो यस्मात्स भीतशत्रुर्नृपः । चित्रा गावो यस्य स चित्रश्चत्रः २-४-६६ अर्ध तृतीयमेषामर्धतृतीयाः मढी - २॥ वीराः पुरुषाः सन्त्यस्मिन् वीरपुरुषको ग्रामः । ७-३-१७५
(२) भारूढा बहवो वानरा यं स आरूढबहुवानरो वृक्षः ।
पञ्च पूला धनमस्य पञ्चपूलधनः
मत्ता बहवो मातङ्गा यत्र तन्मत्तबहुमातङ्गं वनम् ।
(3) उच्चैर्मुखमस्य उच्चैर्मुखः
अन्तरङ्गानि यस्य अन्तरङ्गः कर्त्त कामोऽस्य कर्त्तकामः
३-२-१४०
अस्ति क्षीरमस्याः अस्तिक्षीरा गौः समानाधिकरण्य
વ્યધિકરણ
"
"
एकार्थं चानेकं च ३।१।२२
૧૪ કુલ્લૂમુલ વિગેરે બહુવ્રીહિ સમાસા સ્વયંસિદ્ધ છે, જેમ કે
(१) उष्ट्रस्य मुखमिव मुखमस्य उष्ट्रमुखः । हरिणाक्षिणी इवाक्षिणी यस्याः सा हरिणाक्षी ।
७-३-१२१
हंसगमनमिव गमनं यस्याः सा हंसगमना ।