________________
श्रीकायस्थितिस्तोत्रम्
४३
पार्यते, परं सा नाधुनिकी "संवत् १५३७ आषाढशुदि ७ भूमे श्रीपत्तनमध्ये आचार्यविश्वनाथलिखितम्" इति हस्तलिखितपुस्तकादर्शदर्शनाच्चिरन्तनीति स्फुटतया प्रतीयते । अस्य त्रीणि पुस्तकानि पृथक्पृथकपुस्तकादर्शतो लिखितानि प्रायः श्रीमज्जिनमतमूलतत्त्वामूलभूतक्रियानुष्ठानोपक्रमकारिढुण्ढकमतमुत्सृज्याङ्गीकृतसुविहितसाधुसत
संसेविततपागच्छानवगीतदीक्षानां
विंशतितमसंवत्सरे भुवनत्रयात्यद्भुतमाहात्म्यप्रसिद्धपवित्रतीर्थराजश्रीशत्रुञ्जयपर्वतोपत्यकावस्थितपादलिप्तपुर्यामाचार्य पदप्रतिष्ठामाप्तवतां सुदूरीकृतानेकभव्याङ्गिमनोगतसन्देहसन्दोहानां विश्वविख्यातात्यवदातकीर्त्तिकौमुदीकानां श्रीमद्विजयानन्दसूरीणामात्माराम इत्यपराभिधानेन सर्वत्र ख्यातिमतामन्तिषत्प्रवर्त्तकश्रीमत्कान्तिविजयपादानां श्रीजिनमतपुस्तकोद्धारविस्तारप्रयतानां पुस्तकसङ्ग्रहात्समासादितानि तेषु शुद्धतममेकं पुस्तकम् । एतत्पुस्तकत्रयाधारेण शोधितमिदं मया, तथापि मादृशानां छद्मस्थानां सुलभमेव स्खलनम्, अतोऽस्मद्दृष्टिदोषेणाक्षरयोजकदोषेण वा यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं करुणाञ्चितचेतोभिरुद्घटितान्तश्चक्षुभिर्विपश्चिद्भिरित्यभ्यर्थयेऽहम् ।
विक्रमार्कीयत्रिचत्वारिंशदधिकैकोन
एतच्च पुस्तकमस्मदुपदेशेन स्वशक्त्यनुसारसञ्जातपुस्तकोद्धाराभिलाषोल्लसितान्त:करणेन स्वपरात्मोपकृतये सुरतनगरनिवासिना श्रेष्ठि श्रेष्ठमेलापचन्द्रनन्दनेन कर्पूरचन्द्रेण मुद्रापितम्, अत एव प्रशंसार्हमेतदीयमेतद्धर्मकर्मेति निवेदयति
सविनयविहिताञ्चलिः
प्रवर्त्तकश्रीमत्कान्तिविजयचरणाब्जचञ्चरीकः
चतुरविजयो मुनिः (सुरत)