________________
श्रीविचारपञ्चाशिका
द्वयोरनन्तगुणाः कथम् ? आहारकादनन्तगुणास्तैजसे, तस्मादनन्तगुणाः कार्मणे प्रदेशा भवन्ति । द्वारमिति २ ॥ ४ ॥
स्वामित्वमाह
तिरिअनराणमुरालं, वेडेव्वं देवनारगाणं च । तिरियनराणंपि तहा, तल्लद्धिजुयाण तं भणियं ॥ ५ ॥ चउदसपुव्विजईणं, होई आहौरगं न अन्नेसिं । ते कम्मेण भणियं, संसारत्थाण जीवाणं ३ ॥ ६ ॥
૧૫૫
अवचूरिः - तिर्यग्नराणामौदारिकं स्यात् १ । वैक्रियं देवनारकाणां तल्लब्धिमतां केषाञ्चित्तिर्यग्नराणामपि स्यात् २ ॥५॥ चतुर्दशपूर्वियतीनामाहारकं भवति, नान्येषाम् ३ । तैजसकार्मणे सर्वसंसारस्थानां जीवानां भणितइति ४, ५ । द्वारम् ३ ||६||
विषयमाह
ओलियस्स विसओ, तिरियं विज्जाहराणमासज्ज । आ नंदीसर गुरुओ, जंघाचरणाण आ रुयगो ॥ ७ ॥ उड्डुं उभयाणंपि य, आ पंडगवण सुए सया भणिओ । वेडेव्वियस्स विसओ, असंखदीवा जलहिणो य ॥ ८ ॥ आंहारस्स विदेहा, तेयाँकम्मण सव्वलोगो य ४ । (९ पूर्वार्धः)
अवचूरि : - औदारिकस्य विषयस्तिर्यग्विद्याधरानाश्रित्य आ नन्दीश्वरद्वीपात् गुरुक उत्कृष्टः, जङ्घाचारणानाश्रित्य आ रुचकगिरेश्च ।। ७ ॥ ऊर्ध्वमुभयत्र विद्याधरजङ्घाचारणानाश्रित्य आ पण्डकवनात् श्रुते सदा भणितो विषयः १३ वैक्रियस्य विषयोऽसङ्ख्येया द्वीपाः समुद्राश्च २॥ ८ ॥