________________
૧ ૨૬
श्रीकालसप्ततिकाप्रकरणम् सिरेदेविंदमुणीसर-विणेअसिरिधम्मघोससूरीहिं । अप्पपरजाणणट्ठा, कालसरूवं किमवि भणिअं॥७४ ॥
॥ इति श्रीमद्धर्मघोषसूरिविरचितं श्रीकालसप्ततिकाप्रकरणं
समाप्तम् ॥
टि० "हलिणुत्ति" बलदेवाः ॥ ६९॥ द्वादशानामराणां चक्रं समुदायः कल्पो भवति । तैरनन्तैरनन्तैः कल्पैः पुद्गलपरावर्त्तस्तेऽनन्ताऽतीताऽद्धा भवति, ततोऽप्यनन्तगुणाः पुद्गलपरावर्ता अनागतकालो भवति ॥ ७३ ॥ इति किञ्चित्पर्यायाः। ॥ इति श्रीकालसप्ततिकाप्रकरणस्य सङ्क्षिप्तटिप्पणी समाप्ता ॥