________________
૧૨૫
श्रीकालसप्ततिकाप्रकरणम्
सड्ढदुसय सहसा पउण-चुलसिया लक्खपणछचउपन्ना। समकोडिसहस तेणूण, पलिअचउभाग पलिअद्धं ॥६६॥ पउणपलिऊण तियअर-चउनवतीसचउपन्न इगकोडी। छव्वीससहसछावट्ठि-लक्खवासायरसऊणा ॥६७ ॥ नवकोडि नवइकोडी, नवसयकोडी य नवसहसकोडी। कोडिसहसनवई, नव दस तीस पन्नकोडिलक्खा ॥६८ ॥
टि० 'पुष्करं' जलं रसशब्दः प्रत्येकं योजनीयः ॥ ६१ ॥ द्वितीयारके पुरादिसर्वव्यवस्थां करोत्येवंशीलः प्रथमः विमलवाहनकुलकरः । सर्वेऽपि जातिस्मृतियुक्ताः ॥ ६२ ॥ तृतीयारे जिननारदबला ऊर्ध्वगतयः । चक्रवर्तिनस्तु द्विधा ऊर्ध्वाधोगतयः । हरिप्रतिहरयोऽधोगतयो भविष्यन्ति । चतुर्थारकेषु युगलिन उत्सर्पिण्यां भविष्यन्ति ॥ ६३ ॥ वर्षाणि कोटिसहस्राणि तेनोनः वर्षकोटिसहस्रोनः पल्योपमचतुर्थभागः ॥ ६६ ॥
बलवेजयंतअजिआ, धम्मो सुप्पहसुदंसणाणंदा। नंदणपउमा हलिणुत्ति, चक्किणो दीहदंतो अ॥६९ ॥ तह गूढदंतओ सुद्ध-दंतसिरिदंतसिरिभुई सोमा । पउम महपउम दसमो, विमल विमलवाहण अरिठ्ठो ॥७० ॥ नंदी अनंदिमित्ता, सुंदरबाहु महबाहु अइबलओ। महबल बलो दुविठ्ठ, तिविट्ठ इय भावि नव विण्हु ॥७१॥ भाविपडिविण्हुणो तिलय, लोहजंघो अ वयरजंघो अ। केसरि-बलि-पल्हाया, अपराइय-भीम-सुग्गीवा ॥७२॥ इय बारसारचक्कं, कप्पो तेऽणंतपुग्गलपरट्टो । तेऽणंताऽतीअद्धा, अणागयद्धा अणंतगुणा ॥७३ ॥