SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ૧૨૪ श्रीकालसप्ततिकाप्रकरणम् बहुमच्छचक्कवह गंगसिंधुपासेसु नव नव बिलाई । वेयड्रोभयपासे, बिसयरी बहुरोगिनरठाणा ॥ ५९ ॥ अग्गिमअराइमाणं, पुव्वअरंते इहं तु छट्टंते । हत्थतणु सोलवरिसाउ, अन्नहुस्सप्पिणी नवरं ॥ ६०॥ टि० मेघाः सर्वत्र योज्यम्, क्षाराग्निविषाम्लविद्युद्घना मेघाः पृथक्पृथक् सप्त सप्त दिनानेकैको वृष्टिं करिष्यति । कुपवना: बहुरोगिजलं वर्षिष्यन्ति, गिरिस्थलादि समं करिष्यन्ति ॥ ५५ ॥ अङ्गारच्छारमुर्मुरहाहाभूता तृणादिरहिता मही भविष्यति । "हा दैव ! कथं भविष्यति” इतिशब्दः सर्वत्र प्रवर्तिष्यते । बीजमात्रमेव वैताढ्यादिषु पक्षिणोऽपि भविष्यन्ति ॥ ५६ ॥ निर्वस्त्राः खरवचनाः ।। ५८ । बहुमत्स्यरथपथप्रमाणवाहगङ्गासिन्धुपार्श्वयोर्नव नव बिलानि । वैताढ्योभयपार्श्वे द्वासप्ततिर्बहुरोगिनरस्थानानि ॥ ५९ ॥ अग्रेतनारादिमानं पूर्ववत् । नवरमग्रेतनारादीनामुत्सर्पिणीति सञ्ज्ञा, तस्याः पूर्वारस्य प्राग् अन्ते, इह तु षष्ठे एकहस्ततनवः षोडशवर्षायुषो नराः ॥ ६० ॥ पुक्खलखीरघयामय-रसमेहा वरिसिहिंति पढमंते । भूसीयलन्ननेहोसहि- रसया सत्तसत्तदिणे ॥ ६१ ॥ बीउ पुराइकरो, जाइसरो विमलवाहणसुदामो । संगमसुपासदत्तो, सुमुहो सम्मइ कुलगरति ॥ ६२ ॥ तइयाइसु उड्डगई, जिणनारयबल दुहाई चक्की | अहरगड़ हरिपडिहरी, चउत्थअरयाइसु अ जुअला ॥ ६३ ॥ पउमाभसूरदेवो, सुपाससयंपभसव्वअणुभूई । देवसुअ उदयपेढिलपुट्टिल-सयकित्तिसुवयऽममा ॥ ६४ ॥ निकसायनिप्पुलयनिमम चित्तगुत्ता समाहिसंवरिया | जसहरविजओ मल्लो, देवोऽणंतविरि भद्दकरो ॥ ६५ ॥
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy