________________
૧૨૪
श्रीकालसप्ततिकाप्रकरणम्
बहुमच्छचक्कवह गंगसिंधुपासेसु नव नव बिलाई । वेयड्रोभयपासे, बिसयरी बहुरोगिनरठाणा ॥ ५९ ॥
अग्गिमअराइमाणं, पुव्वअरंते इहं तु छट्टंते । हत्थतणु सोलवरिसाउ, अन्नहुस्सप्पिणी नवरं ॥ ६०॥
टि० मेघाः सर्वत्र योज्यम्, क्षाराग्निविषाम्लविद्युद्घना मेघाः पृथक्पृथक् सप्त सप्त दिनानेकैको वृष्टिं करिष्यति । कुपवना: बहुरोगिजलं वर्षिष्यन्ति, गिरिस्थलादि समं करिष्यन्ति ॥ ५५ ॥ अङ्गारच्छारमुर्मुरहाहाभूता तृणादिरहिता मही भविष्यति । "हा दैव ! कथं भविष्यति” इतिशब्दः सर्वत्र प्रवर्तिष्यते । बीजमात्रमेव वैताढ्यादिषु पक्षिणोऽपि भविष्यन्ति ॥ ५६ ॥ निर्वस्त्राः खरवचनाः ।। ५८ । बहुमत्स्यरथपथप्रमाणवाहगङ्गासिन्धुपार्श्वयोर्नव नव बिलानि । वैताढ्योभयपार्श्वे द्वासप्ततिर्बहुरोगिनरस्थानानि ॥ ५९ ॥ अग्रेतनारादिमानं पूर्ववत् । नवरमग्रेतनारादीनामुत्सर्पिणीति सञ्ज्ञा, तस्याः पूर्वारस्य प्राग् अन्ते, इह तु षष्ठे एकहस्ततनवः षोडशवर्षायुषो नराः ॥ ६० ॥
पुक्खलखीरघयामय-रसमेहा वरिसिहिंति पढमंते । भूसीयलन्ननेहोसहि- रसया सत्तसत्तदिणे ॥ ६१ ॥ बीउ पुराइकरो, जाइसरो विमलवाहणसुदामो । संगमसुपासदत्तो, सुमुहो सम्मइ कुलगरति ॥ ६२ ॥ तइयाइसु उड्डगई, जिणनारयबल दुहाई चक्की | अहरगड़ हरिपडिहरी, चउत्थअरयाइसु अ जुअला ॥ ६३ ॥ पउमाभसूरदेवो, सुपाससयंपभसव्वअणुभूई । देवसुअ उदयपेढिलपुट्टिल-सयकित्तिसुवयऽममा ॥ ६४ ॥
निकसायनिप्पुलयनिमम चित्तगुत्ता समाहिसंवरिया | जसहरविजओ मल्लो, देवोऽणंतविरि भद्दकरो ॥ ६५ ॥