________________
श्रीकालसप्ततिकाप्रकरणम्
૧૨૩ तह सग्गचुओ सूरी, दुप्पसहो साहुणी अ फग्गुसिरी। नाइलसड्ढो सड्डी, सव्वसिरी अंतिमो संघो ॥५०॥ एगो साहू एगा य, साहुणी सावओ य सड्डी वा। आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ ॥५१॥ दसयालियजिअकप्पा-वस्सयअणुओगदारनंदिधरो। सययं इंदाइनओ, छझुग्गतवो दुहत्थतणु ॥५२॥ गिहिवयगुरुत्त बारस, चउ चउ वरिसो कयट्ठमो अंते । सोहम्मि सागराऊ, होइ तओ सिज्झिही भरहे ॥५३॥ सुअसूरिसंघधम्मो, पुव्वण्हे छिज्जिही अगणि सायं । निवविमलवाहणो सुहु-ममंति नयधम्ममज्झण्हे ॥५४॥
टि० एकविंशतिवर्षसहस्रप्रान्ते ॥५०॥ शेषः पुनरस्थिसङ्घातः कस्यापि गुणसारस्याभावात् ॥५१॥ गिहीत्यादि क्रमेण ज्ञेयम् ॥ ५३॥"पुव्वण्हे" प्रथमप्रहरे “सायं" इति तृतीयप्रहरे । न्यायधर्मो मध्याह्ने ॥ ५४॥
तो खारग्गिविसंबिल-विज्जुघणा सगदिणा पिहुकुपवणा। वरिसिय बहुरोगिजलं, काहिंति समं गिरिथलाइं ॥५५॥ इंगालछारमुम्मुर-हाहाभूया तणाइरहिय मही। होहिंति बीयमित्तं, वेयड्ढाइसु खगाइवि ॥५६॥ छ?अरे दुकरुच्चा, वीसंवरिसाउ मच्छयाहारा । बिलवासी कुगइगमा, कुवन्नरूवा नरा कुरा ॥५७॥ निल्लज्जा निव्वसणा, खरवयणा पियसुआइठिइरहिया। छवरिसगब्भा इत्थी, सुदुक्खपसवा बहुसुआ य ॥५८॥