________________
૧૨૨
श्रीकालसप्ततिकाप्रकरणम् चिंत्तट्ठमिविट्ठिभवो, कक्की रुद्दो चउम्मुह तिनामा। अट्ठारट्ठारसपन्नवरिस, सिसुदिसिविजयरज्जे ॥ ४५ ॥ तं मुणिभिक्खछलंसं, मग्गंतं हणिय विप्परूव हरी । तस्सुअ दत्तं रज्जे, पइदिणचेइयकरं ठविही ॥४६॥ अट्ठारसपन्नासेहिँ, गहिय सोरठ्ठखप्परकुरज्जे। सो काही बहुवच्छर-अपुज्जसित्तुंजओद्धारं ॥४७॥ तस्सुअ जिणदत्ताई-निवा नमिस्संति पाडिवयमाई। तइया कहंपि होही, तह जाइसरोहिनाणाई ॥४८॥ टि० वीरजिनात्सहस्रवर्षेषु गतेषु सर्वमपि पूर्वगतं श्रुतं गतम् । वीरनिर्वाणात् ४७० वर्षेषु गतेषु विक्रमसंवत्सरः प्रावतिष्ट ॥४२।। त्रयोदशशतवर्षेषु गतेषु अनेकधा मति(त)भेदा भविष्यन्ति, यैः सन्देहमोहनीयं बध्नन्ति ॥४३॥ चैत्रशुक्लाष्टमीजनिः । कल्की रौद्रश्चतुर्मुख इति त्रिनामा क्रमेण ज्ञेयम् । अष्टादश वर्षाणि बालत्वम्, अष्टादश (वर्षाणि) दिग्विजयः दिशः साधयिष्यति, पञ्चाशद्राज्यम् । सर्वायुः षडशीतिः ॥ ४५ ॥ कल्किनं हनिष्यति विप्ररूपो हरिरिन्द्रः, तत्सुतं दत्तं प्रतिदिनं चैत्यकरं राज्ये स्थापयिष्यति ॥ ४६ ॥ षोडशोत्तर(एकोनविंशति)वर्षशतेषु गृहीतसुराष्ट्रदेशतुरुष्कराज्यो बहुवर्षाऽपूज्यशत्रुञ्जयोद्धारं स दत्तः करिष्यति ॥ ४७ ।। तत्सुतजिनदत्तादिनृपा नमिष्य(नस्य)न्ति प्रातिपदादीनाचार्यान्, तदात्रापि जातिस्मरणावधिज्ञानाद्यपि स्वल्पं स्वल्पं भविष्यति ॥ ४८ ॥
जिणभत्तनिवा उ, इगारस-लक्खसोलसहस्स होहिंति । इहयं वरिससऊणेग-वीससहसेहिं वीरजिणा ॥४९॥
१. चैत्रशुक्लाष्टम्यां भद्रायां भवो जन्म यस्य । २. "गुणवीसा सोलेहि य" इति पुस्तकान्तरे।