________________
૧ ૨ ૧
श्रीकालसप्ततिकाप्रकरणम्
तुटुिंसु थूलभद्दे, दोसयपनरेहिँ पुव्वअणुओगो। सुहुममहापाणाणि अ, आइमसंघयणसंठाणा ॥३८॥ पणचुलसीइसु वयरे, दसपुव्वा अद्धकीलिसंघयणं । छस्सोलेहिँ अ थक्का दुब्बलिए सड्ढनव पुव्वा ॥३९॥ छव्वाससएहिँ नवुत्तरेहिँ सिद्धि गयस्स वीरस्स। रहवीरपुरे नयरे, खमणा पाखंडिआ जाया ॥४०॥ तेणउअनवसएहिं, समइक्कतेहिँ वद्धमाणाओ। पज्जोसवण चउत्थी, कालगसूरीहि तो ठविआ ॥४१॥
टि० श्रीवीरनिर्वाणादष्टनवतिवर्षेषु गतेषु शय्यम्भवेन दशवैकालिकं विहितम्। सप्ततिशतवर्षेषु वीरनिर्वाणाद्भद्रबाहौ चत्वारि पूर्वाणि अर्थतो रहितानि जातानि ।। ३७ ॥ (वीरनिर्वाणाद्विशतपञ्चदशवर्षेषु स्थूलभद्रे पूर्वानुयोगः) 'सुहुममहापाणाणि' इति सूक्ष्मध्यानं महाप्राणध्यानं च, सूक्ष्मध्यानं येन पूर्वपरावर्तनशक्तिर्भवति, महाप्राणध्यानं येन पूर्वाणि सर्वाणि घटिकाद्वयेन गुणयति, प्रथमसंहननसंस्थाने वज्रऋषभनाराचसमचतुरस्रसंस्थाने ।। ३८ ॥ वज्रस्वामिनी दश पूर्वाणि अर्द्धकीलिकासंहननम् । दुर्बलिकापुष्यमित्रे सार्द्धनवपूर्वाणि ॥ ३९ ॥ वाचनान्तरे ९८० ॥ ४१ ।।
वीरजिणा पुव्वगयं, सव्वंपि गयं सहस्सवरिसेहिं । सुन्नमुणिवेअजुत्ता, विक्कमकालाओ जिणकालो ॥४२॥ तेरससएहिं वीरा, होहिंति अणेगहा मइ(य)विभेआ। बंधंति जेहिं जीवा, बहुहा कंखाइमोहणियं ॥४३॥ वीरजिणा गुणवीसं, सएहिँ पणमास बारवरिसेहि। चंडालकुले होही, पाडलिपुरि समणपडिकूलो ॥४४॥
१. कल्की भविष्यति।