SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ૧ ૨૦ श्रीकालसप्ततिकाप्रकरणम् एंगवयारि सुचरणा, समयविऊ पभावगा य जुगपवरा । पावयणियाइदुतिगाइवरगुणा जुगपहाणसमा ॥३४॥ बारवरिसेहिँ गोयमु, सिद्धो वीराउ वीसहिँ सुहम्मो। चउसट्ठीए जंबू, वुच्छिन्ना तत्थ दस ठाणा ॥३५॥ मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे । संजमतियकेवलिसिज्झणा य जंबुम्मि बुच्छिन्ना ॥३६॥ टि० सुधर्मादयो दुःप्रसहान्तास्त्रयोविंशतिभिरुदयैर्जिनमतोन्नतिविशेषैस्चतुरधिकद्विसहस्रमिता युगप्रधानाः । तत्समाना एकादश लक्षाः षोडशसहस्राणि च ॥३३॥ एकावतारिणः 'सुचरणाः' सुचारित्रिणः सर्वसमयविदः प्रभावकाः । यदुक्तम्-“पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी य । विज्जा-सिद्धो य कई, अद्वेव पभावगा भणिया ॥१२८॥" (चेइयवंदणमहाभासं) प्रावनिकत्वादिगुणानां मध्ये द्विव्यादिवरगुणयुक्ता युगप्रधानसमाः॥ ३४ ॥ श्रीवीरनिर्वाणाद् द्वादशभिर्वौतमः सिद्धः, सुधर्मा विंशतिवर्षेः, चतुःषष्टिवषैश्च जम्बू: सिद्धः । तत्रेमानि वक्ष्यमाणानि दश स्थानानि उच्छिनानि ॥ ३५ ॥ तद्यथा-मन:पर्यायज्ञानम्, परमावधिः पुलाकलब्धिः, यदुक्तम्-"जिणसासणपडिणीयं, चुनिज्जा चक्कवट्टि सिन्नपि । कुविओ मुणी महप्पा, पुलायलद्धीइ संपन्नो ॥१॥" आहारकशरीरम्, क्षपकश्रेण्युपशमश्रेण्यौ, जिनकल्पः, परिहारविशुद्धिकं सूक्ष्मसम्परायकं यथाख्यातमित्यन्त्यसंयमत्रयं, केवली, सिद्धिगमनं च जम्बूनाम्नि स्थितानि ॥ ३६॥ सिज्जंभवेण विहिअं, दसयालिय अटुनवइवरिसेहिं। सत्तरिसएहि थक्का, चउ पुव्वा भद्दबाहुम्मि ॥३७॥ १. द्विसहस्राणां चतुरधिकानां युगप्रधानानां स्वरूपमाह । २. भणियं च ।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy