SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीकालसप्ततिकाप्रकरणम् ૧૧૯ श्रीऋषभसमये नराः पूर्वकोट्यायुषः सनयव्यवहारा नराः । पूर्वमानमाहसप्ततिकोटिवर्षलक्षैः षट्पञ्चाशद्वर्षसहस्रश्च पूर्वं स्यात् ॥ २७ ॥ अष्टयव. मध्यरुत्सेधाङ्गुलम् । तैश्चतुर्विंशत्या हस्तः । चतुष्करं धनुः, तानि द्वे सहस्र क्रोशः । चतुर्कोशैर्योजनम् ॥ २८ ॥ द्विद्वित्रिकुलकराणां क्रमेण ह-म धिग्इति नीतयः । ततो विभाषा विकल्पः, चतुर्द्धा सामादिका नीतिः (भरतवारके) प्रवर्तिता सामदानभेददण्डभेदात् । बहुधा लेखादिव्यवहारः ।। २९ ।। गुणनवइ पक्खसेसे, इह वीरो निव्वुओ चउत्थारे । उस्सप्पिणितइयारे, गए उ एवं पउमजम्मो ॥३०॥ कालदुगे तिचउत्था-रगेसु एगणनवइपक्खेसु। सेस-गएसु सिझंति, हुंति पढमंतिमजिणिंदा ॥३१॥ वीरपउमंतरं पुण, चुलसीसहस सगवास पणमासा । पंचमअरयनरा सग-करुच्च वीससयवरिसाऊ ॥३२॥ टि० एकोननवतिपक्षशेषे चतुर्थेऽरके निर्वृतो वीरः । एवमुत्सर्पिणीतृतीयारकस्यैकोननवतिपक्षेषु गतेषु पद्मनाभजिनजन्म भविष्यति ॥३०॥ कालद्विकेऽवसर्पिण्युत्सर्पिणीरूपे । तत्रावसर्पिण्यां तृतीयारके चतुर्थारके च एकोननवतिपक्षेषु शेषेषु सत्सु प्रथम ऋषभजिनश्चरमो वीरजिनश्च सिद्धि गच्छतः सम । तथोत्सर्पिण्यां तृतीयारके चतुर्थारके च एकोननवतिपक्षेषु गतेषु प्रथमः पद्मनाभजिनश्चरमो भद्रकृज्जिनश्च क्रमेण भविष्यतः ॥३१॥ वीरपद्मनाभयोरन्तरं चतुरशीतिवर्षसहस्रसप्तवर्षाणि पञ्च मासाश्च (पञ्चमारकनराः सप्तकरोच्चा विंशत्यधिकशतवर्षायुष्काश्च) ॥३२॥ सुहमाइ दुपसहंता, तेवीसुदएहिँ चउजुअदुसहसा। जुगपवरगुरू तस्सम, इगारलक्खा सहस सोल ॥३३॥ १. भणियं च।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy