________________
श्रीकालसप्ततिकाप्रकरणम्
૧૧૯ श्रीऋषभसमये नराः पूर्वकोट्यायुषः सनयव्यवहारा नराः । पूर्वमानमाहसप्ततिकोटिवर्षलक्षैः षट्पञ्चाशद्वर्षसहस्रश्च पूर्वं स्यात् ॥ २७ ॥ अष्टयव. मध्यरुत्सेधाङ्गुलम् । तैश्चतुर्विंशत्या हस्तः । चतुष्करं धनुः, तानि द्वे सहस्र क्रोशः । चतुर्कोशैर्योजनम् ॥ २८ ॥ द्विद्वित्रिकुलकराणां क्रमेण ह-म धिग्इति नीतयः । ततो विभाषा विकल्पः, चतुर्द्धा सामादिका नीतिः (भरतवारके) प्रवर्तिता सामदानभेददण्डभेदात् । बहुधा लेखादिव्यवहारः ।। २९ ।।
गुणनवइ पक्खसेसे, इह वीरो निव्वुओ चउत्थारे । उस्सप्पिणितइयारे, गए उ एवं पउमजम्मो ॥३०॥ कालदुगे तिचउत्था-रगेसु एगणनवइपक्खेसु। सेस-गएसु सिझंति, हुंति पढमंतिमजिणिंदा ॥३१॥ वीरपउमंतरं पुण, चुलसीसहस सगवास पणमासा । पंचमअरयनरा सग-करुच्च वीससयवरिसाऊ ॥३२॥
टि० एकोननवतिपक्षशेषे चतुर्थेऽरके निर्वृतो वीरः । एवमुत्सर्पिणीतृतीयारकस्यैकोननवतिपक्षेषु गतेषु पद्मनाभजिनजन्म भविष्यति ॥३०॥ कालद्विकेऽवसर्पिण्युत्सर्पिणीरूपे । तत्रावसर्पिण्यां तृतीयारके चतुर्थारके च एकोननवतिपक्षेषु शेषेषु सत्सु प्रथम ऋषभजिनश्चरमो वीरजिनश्च सिद्धि गच्छतः सम । तथोत्सर्पिण्यां तृतीयारके चतुर्थारके च एकोननवतिपक्षेषु गतेषु प्रथमः पद्मनाभजिनश्चरमो भद्रकृज्जिनश्च क्रमेण भविष्यतः ॥३१॥ वीरपद्मनाभयोरन्तरं चतुरशीतिवर्षसहस्रसप्तवर्षाणि पञ्च मासाश्च (पञ्चमारकनराः सप्तकरोच्चा विंशत्यधिकशतवर्षायुष्काश्च) ॥३२॥
सुहमाइ दुपसहंता, तेवीसुदएहिँ चउजुअदुसहसा। जुगपवरगुरू तस्सम, इगारलक्खा सहस सोल ॥३३॥
१. भणियं च।