________________
૧૧૮
श्रीकालसप्ततिकाप्रकरणम् विण्हु तिविट्ठ दुविठ्ठ, सयंभु पुरिसुत्तमे पुरिससीहे। तह पुरिसपुंडरीए, दत्ते लक्खमण कण्हे अ॥२४॥ आसग्गीवे तारय, मेरय महु केटवे निसुंभे अ। बलि पहराए रावण, जरसिंधू नव पडिहरित्ति ॥ २५ ॥
टि० पल्यदशमांशः प्रथमस्यायुः । क्रमेण यथोत्तरं पञ्चानामसङ्ख्यातपूर्वाण्यूनानि, नाभेः सङ्ख्यातानि पूर्वाणि ॥ १८॥ सर्वेषां कुलकराणामायुषो दशांशाः क्रियन्ते । प्रथमदशांशः कुलकराणां कुमारावस्थायाम् । चरमदशांशो वृद्धत्वे । मध्येष्वष्टसु दशांशेषु कुलकरत्वम् ॥ १९ ॥ नवाष्टसप्तसार्द्धषट्षट्सार्द्धपञ्चपञ्चविंशत्युत्तरपञ्चशतधनुरुच्चाः क्रमेण, तत्प्रिया अपि कुलकरसमायुर्देहाः प्रियङ्गनिभाः ॥२०॥ तृतीयारकान्ते ऋषभभरतौ जातौ ॥२१॥ नामगाथाः प्रसिद्धाः स्पष्टार्थाः, नवरं 'बलि पहराए' इति बलिः प्रह्लाद इति नाम ॥२५॥
एवं जिणचउवीसं, चक्की बार नव बलहरी तयरी। नव नारएहिँ बिसयरी, सिलागपुरिसा तह इहाई ॥२६॥ नरपुव्वकोडिआऊ, पंचसय धणुच्च सनयववहारा। पुव्वं च वासकोडी, सत्तरिलक्खा छपनसहसा ॥ २७ ॥ अट्ठजवमज्झमुस्सेहमंगुलं, ते उहत्थि चउवीसं। चउकरधणु धणुदुसहस-कोसो कोसचउ जोयणयं ॥ २८ ॥ दुदुतिगकुलगरनीई-हमधिक्करा तओ विभासाई। चउहा सामाईया, बहुहा लेहाइववहारो ॥२९॥
टि० नवनारदैः समं द्वासप्ततिः शलाकापुरुषाः । मोक्षे शलाका क्षिप्ताऽमीभिर्मोक्षेऽवश्यं गन्तव्यमेवेति शलाकापुरुषा उच्यन्ते ॥ २६॥ इहादौ १. तत्र भरतवारके लेखादिव्यवहारो लेहं लिवीविहाणं' इत्यादि बहुधा प्रवृत्तः ।