________________
श्रीकालसप्ततिकाप्रकरणम्
૧૧૫
सुसमसुसमा य सुसमा, सूसमदुसमा य दुसमसुसमा य । दुसमा य दुसमदुसमावसप्पिणुस्सप्पिणुक्कमओ ॥७॥ सागरकोडाकोडी, चउतिदुइगसमदुचत्तसहसूणा। वाससहसेगवीसा, इगवीस कमा अरयमाणं ॥८॥ टि० कालायुर्भवस्थित्यादि अद्धायाम्, द्वीपसमुद्रा उद्धारे, पृथ्व्यादिजीवाः क्षेत्रपल्योपमेन मीयन्ते । सूक्ष्मदशकोटाकोटिभिः पल्यैरतरं सागरोपमम् ॥६॥ अवसर्पिणी षडराः, उत्क्रमतः कृता उत्सर्पिण्याम्॥७॥ क्रमेणारकमानं सागरकोटाकोट्यश्चतस्रस्तिस्रो द्वे एका द्विचत्वारिंशद्वर्षसहस्रोना, एकविंशतिः(२१) वर्षसहस्राणि पञ्चमे, षष्ठे एकविंशतिः(२१) वर्षसहस्राणि
॥ ८
॥
इह तिदुइगकोसुच्चा, तिदुइगपलिआउ अरतिगंमि कमा। तुअरिबोरामलमाणभोअणा तिदुइगदिणेहिं ॥९॥ तह दुछवनाअडवीससयगुचउसट्ठिपिट्ठयकरंडा । गुणवन्नचउसट्ठी-गुणसीदिणपालणा य नरा ॥१०॥ अवि सव्वजीवजुअला, निअसमहीणाउ सुरगई तह य । थोवकसाया नवरं, सव्वारयथलयराउमिणं ॥११॥ मणुआउसम गयाई, चउरंस हया अजाइ अळूसा। गोमहिसुट्टखराई, पणंस साणाइ दसमंसा ॥१२॥ उरभुअग पुव्वकोडी, पैलिआसंखंस खयर पढमारे ।
कोसपुहुत्तं भुअगा, उरगा जोअणसहस्स तणू ॥१३॥ १. सर्वजीवयुगलिका निजसमहीनायुष्केषूत्पद्यन्ते देवेषु, नाधिकायुष्केषु । २. पल्यासङ्ख्यांशः काकादीनाम् ।