SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ૧૧૬ श्रीकालसप्ततिकाप्रकरणम् टि० अरकत्रिके क्रमेण त्रिव्येकक्रोशोच्चाः, त्रिव्येकपल्यायुषः, तुवरी बदरीफलामलकफलाहाराः, त्रिद्वयेकदिनभोजिनः ॥९॥ तथा २५६।१२८।६४। पृष्ठकरण्डकाः ।४९।६४।७९।दिनान्यपत्यपालका अरकत्रिके क्रमेण ॥ १० ॥ सर्वे युगलिनः स्वसमानायुषो निजहीनायुषो वा स्वर्गगतयो भवन्ति । नवरं सर्वारकेषु स्थलचरायुरिदम् ॥ ११ ॥ मनुजायु:समायुषो गजादयः, चतुरंशे हयादयः, अष्टांशेऽजादयः, पञ्चमांशे गोमहिषोष्ट्रखरादयः, दशमांशे श्वानादयः ॥ १२ ॥ उर:परिसर्पाः सामान्येन सर्पा एव भुजपरिसर्पा गोधानकुलादयः पूर्वकोट्यायुषः खचराश्च पल्यासङ्ख्यांशायुषः, क्रोशपृथक्त्वतनवो भुजगाः, उरगा योजनसहस्रमानाः ॥ १३ ॥ पक्खीसु धणुपुहुत्तं, गयाइ छक्कोस छट्ठमाहारो। तो कमहाणिविसेसो, नेओ सेसारएसु सुआ ॥१४॥ पाणं भायण पिच्छण, रविपह दीवपह कुसुम आहारो। भूसण गिह वत्थासण, कप्पदुमा दसविहा दिति ॥१५॥ ते मत्तंगा भिंगा, तुडिअंगा जोइदीवचित्तंगा। चित्तरसा मणिअंगा, गेहागारा अणिअया(णा) य ॥१६॥ तइआरे पलिओवम-अडंसि सेसंमि कुलगरुप्पत्ती। जम्मद्धभरहमज्झिम-तिभागनइसिंधुगंगंतो ॥१७॥ टि० पक्षिणो धनुष्पृथक्त्वमानाः । गजादयः षट्क्रोशमानाः । एतेषां षष्ठ आहारः प्रथमारके। ततः शेषारकेषु क्रमहानिविशेषः श्रुताज्ज्ञेयः ॥१४॥ दशधा कल्पद्रुमाः पानीयादि ददति ॥ १५ ॥ मत्तस्य मदस्याङ्ग मदिरारूपं १. वाससयम्मि सवीसं, सपंचदिणमाऊ मणुअहत्थीणं । चउवीसवासमाउं, गोमहिसीण सएगदिणं ॥ ३८३ ॥ बत्तीसं तुरयाणं, सोलस पसुएलगाण वरिसाणं । बारससम सुणगाणं, खरकरहाणं तु बत्तीसं ॥ ३८४॥(रत्नसञ्चयः) विस्तारतो गजादितिर्यगायुर्विचारः पञ्चमकालमाश्रित्य ज्ञेयः । २. एके कल्पवृक्षाः तेषामग्रे प्रेक्षणीयं कुर्वते, एके कल्पवृक्षा रविप्रभासमानोद्योतं कुर्वते।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy