________________
तैलादि वर्गमा, २५-४नी श३२मातमा नहीं मावेसा व्यसनने द्वित्व थाय छ; पण, ज्या व्यसनने द्वित्व ४२j, ते प्राचीन इति ७५२था न नया भड, तेल्लं (तैलं); मंडुक्को (मण्डूकः); वेइल्लं (विचकिल्लं); उज्जू (ऋजुः); सोत्तं (श्रोतः); पेम्म (प्रेम); विड्डा (ब्रीडा); जोव्वणं (यौवन).
१३ ॥ सैवादौ वा । २-९९ सेवादि बनादौ यथादर्शन मन्त्यस्यानत्यस्य च, वा द्वित्वं भवति । "नीडादिषु इसेवं रूप मस्ति । प्राकृतकल्पलतिकाभांसने माकृतप्रकाशभां, "नीडादिषु" मे सूत्र माथुछ.
कल्पलतिकायां नीडादिगणो यथा कल्पलतिकाभां नीडादि गण निये प्रमाणे साम्यो छ:
नीड, व्याहृत, मण्डूक, स्रोतांसि, प्रेम, यौवने ।
ऋजु, स्थूलं, तथा तैलं, त्रैलोक्यं च गणो यथा ॥ . नीड्डं (नीडं ), वाहित्तं (व्याहृतं )।
२ कल्पलतिकायां सेवादिगणो यथा। कल्पलतिकाभा.सेवादि गण निये प्रमाणे साध्या छ:
सेवा कौतहलं दैवं विहितं नख जानुनी। पिवादयः सवा शब्दा एतदाद्या यथार्थकाः ॥ त्रैलोक्यं कर्णिकारं च वेश्या भूज च दुखितं ।