________________
(८४) यतुं नया भी, इसरो ( ईश्वरः); लासं ( लास्यं ); संकेतो (संक्रान्तः ); संझा ( संध्या).
१०॥र होः॥२-९२ रेफ हकारयो द्वित्वं न भवति ।
र सने ह, ये ये व्यंजनाने दित्व थतुं नथी; नभ, र-मुं. देरे, ( सौन्दर्य ); बम्हचेरं (ब्रह्मचर्य); धीरं (धैर्य ); विहलो (विहला); कहावणो (कार्षापणः).
११॥ समासे वा ॥२-९७ समासे द्वित्वं वा भवति । .
समासभा क्षरमाथा माजी रहेसा व्यंजनन वि द्वित्व थाय छ; भई, नईग्गामो, नईगामो (नदीग्रामः).
बहुलाधिकारा दन्यत्रा पि । “बहुलम्" मे सूत्रना अधिकारथी सेम ५॥ मने, समासभां आवसा व्यंजनने, द्वित्वनां सूत्र प्रमाणे द्वित्व नही यतु है।य, त।५५५ तेने वि द्वित्व थाय; भी, तेल्लोकं, तेलोक्कं (त्रैलोक्यं) .
__१२ ॥ तैलादौ ॥' । २-९८ तैलादि ष्वनादौ यथादर्शन मन्स स्यानन्यस्य च व्यअनस्य द्वित्वं भवति ।
१ प्राकृत कल्पलतिकायां प्राकृत प्रकाशे च, सूत्र स्यास्य