________________
(७४) १९ ॥ बो वः॥ १-२३७. स्वरात् पर स्यायुक्त स्यानादे बस्य वो भवति ।
સ્વરની પછી આવેલા, બીજા વ્યંજનની સાથે નહીં જોડાએલા, અને શબ્દની શરૂઆત નહીં આવેલા રનો ઘ થાય છે; જેभ, अलावू, अलाऊ.
२०॥ बिसिन्यां भः॥ १-२३८. बिसिन्यां बस्य भो भवति । बिसिनी श-४ मा बनाम थायछ भ, भिसिणी (विसिनी).
स्त्रीलिङ्ग निर्देशा दिह न भवति । सूत्रमा स्त्रीलिमी श६ લીધે છે; તેથી, એ શબ્દના નપુસકલિંગી રૂપમાં ને મ થતો नथा; भी, बिसं (विसम्).
२१॥ आदेयों जः॥ १-२४६. पदादे यस्य जो भवनि ।
श५-४नी श३सातमा मासा यनो ज थाय छ भ, जसो (यशः); जमो (यमः); जाई (जातिः).
आदे रिति किम् ? । सूत्रमा "आदेः (२३ातमा याता)" એવું પદ છે; તેથી, શબ્દની શરૂઆતમાં નહીં આવેલા રનો જ .. जैन प्राकृते मस्थाने बो भवति । जैन प्राकृत भाषामा मने आए ब थाय छ; अभडे, बम्महो (मन्मथः).