________________
(५९) घुछ है, (प्राकृतप्रकाशे) यत्र श्रुतिसुख मस्ति । ज्यां प्यार કરવામાં સુગમતા આવતી હોય અથવા સાંભળનારના કાનને કઠેરતા લાગતી હોય, ત્યાં ઉપલા અક્ષરોને લેપ થતો. नथीभ, सुकुसुमं; प्रयागजलं; प्रियगमणं; सुगदो (सुगतः); अगुरू; सचावं (सचापं); विजणं; अतुलं ; सुतरं ; विदुरो; आदरो; अपारो; अजसो; दवो; दाणवो ; सबहुमानं ; इसादि। __स्वराद् इति किम् । " स्वरात् स्१२नी पछी पावसा" એવું સૂત્રમાં કહ્યું છે, તેથી નિચેના શબ્દોમાં શું શું ઇત્યાદિને सा५ यता नथी:- संकरो; संगमो; णकचरो (नक्तञ्चरः) धणंजओ; पुरंदरो; संवरो १ कल्पलतिकामते। कल्पलातिकामा नियनी ॥२७ मापीछ:
प्रायो ग्रहणत श्चात्र पूर्व प्राकृत कोविदैः। यत्र न श्रुति सौभाग्यं तत्र लोपो न मन्यते ॥ प्राकृत भाषाना प्राचीन वैया२णना मत प्रभाये, ज्या श्रुतिसुख ( 3 माधुर्य) नथी, त्यां सो५ थ। नथा; भी, चुचुअं (चूचूकं); सुपवित्तं (सुपवित्रं); सतेओ ( सतेजः)। ,
- केचित् “गत्वं मदकले कस्य, तथा मरकते भवेत्” इति .. वदन्ति । सानो मत मेछ, मदकल अने मरकत, से शम्मी कने आए ग थाय छ; अभ, मरगअं ( मरकतं), मअगलो (मदकलः).