________________
(४९) ७४ ॥ मातु रिद् वा ॥ १-१३५ मातृशब्दस्य गौणस्य ऋत इद् वा भवति ।
सभासमा मातृ श६ गौणपद है।य (भुण्य५४ नही होय), तो तेना ऋने विधे इ थायछ; अभडे, माइहरं, माउहरं (मातृगृह).
कचिद् अगौणस्यापि। सीये १५ते मातृ श६ प्रधान डाय, तो५५ तेना ऋनी इ थायछे म, माइणो (मातु:).
७५ ॥ रिः केवलस्य ॥'।१-१४० केवलस्य व्यञ्जने नासंपृक्तस्य ऋतः रिः आदेशो भवति ।
શબ્દની શરૂઆતમાં ન આવે, અને તે કોઈ વ્યંજનમાં भणेतो नहीं होय, तोते ने पहले रि थायछे भ, रिद्धी • (ऋद्धिः ). . ऋण, ऋजु, ऋषभ, ऋतु, ऋषिषु विकल्पेन रि रादेशो भवति । या नियम ऋणादि वर्गना शहाने विक्ष्ये साशु पडे छ; सभडे, रिणं (ऋणं); रिज्जु, उज्जू (ऋजुः); रिसहो, उसहो (ऋषभः); रिऊ, उदू (ऋतुः); रिसी, इसी (ऋषिः)। १-१४१
७६ ॥ दृशः किप् टक् सकः १-१४२ किप, टक्, सक् , इत्येतत् कृदन्तस्य दृशे र्धातोः ऋतो रिरादेशो भवति ।
१ प्राकृतप्रकाशमां "अयुक्तस्य रिः" मे सूत्र याप्यु छ.