________________
( ४८ ) . प्रा० सं० प्रा० सं० प्रा० सं० भुइ भृतिः पहुदि प्रभृति पाहुदै प्राभृतं परहुओ परभृतः णिहुअं । णिउअं निघृतं
णिहुदं मृत विउ विवृतं संवदं संवृतं वुत्तंतो वृत्तान्तः णिव्वुअं] णिव्वुइ निर्वृतिः बुंदं वृन्दं णिचुदं बुंदावणं वृन्दावनं वुड्डो वृद्धः बुड्ढी वृद्धिः । उसहो ऋषभः मुणालं . मृणालं उजु ऋजुः जामाउओ) ___माउआ मातृका माऊ । जामातकः
माता जामादुओ।"
मादु ) भाउओ भ्रातृकः पिउओ पितृकः पुहुवी पृथिवी .....
मृगाङ्के च विकल्पे नोत्त्व मिच्छन्ति केचित् , यथा मुअंको, मअंको। सायना मत प्रमाणु, मृगाङ्क शहना ऋने विदधे उ थायछ..
___७३ ॥ गौणान्त्यस्य ॥ १-१३४ गौणपदस्य यो ऽन्त्य ऋत् , तस्य उद् भवति ।
સમાસમાં શૂળપમાં છેવટે $ આવે, તો તેને ૩ થાય છે; अभडे, माउ(दु) मण्डलं (मातृमण्डलं); माउ(दु) हरं (मातृगृह); पिउवणं (पितृवनं).