________________
( ३१५ )
देवं दुक्करु निभय धणु करण न तउ पडिहाइ । एम्वइ सुहु भुञ्जणहं मणु पर भुञ्जणहिं न जाइ ॥ जेपि चएप्पिणु सयल धर लेविणु तबु पालेवि ! विणु सन्तें तिस्थेसरेण को सक्कइ भुवणेवि ॥
॥ ४४२ ॥ गमेरेपिण्वेप्प्योरेर्लुग्वा ॥
अपभ्रंशे गमेर्धातोः परयोरैविणु एपि इत्यादेशयोरेकारस्य लुग्भवति वा ॥
અપભ્રંશમાં ર્ ધાતુથી પર જે ળુ અને રૂઘ્ધ આ આદેશેાના एभरनो सोप विम्ध्ये थाय छे, वा ॥
पक्षे !
गप्पणु वाणासिंहिं नर अह उज्जेणिहिं गम्प्पि | मुआ परावहिं परम-पउ दिव्वन्तरहं म जम्पि ॥
गङ्ग गमेपिणु जो मुअइ जो सिव- तित्थ गमेपि । कीलदि तिदसावास- गड सो जम-लोड जिणेपि ॥
॥ ४४३ ॥ तृनो अः ॥
अपभ्रंशे तुनः प्रत्ययस्य अणय इत्यादेशो भवति ॥
व्यपनशभां तृन् प्रत्ययने अणअ मेव। महेश आय छे, हत्थि मारण लोड बोलणड पडहु वजण सुणउ भसण ॥
॥ ४४४ ॥ इवार्थे नं- नउ - नाइ नावइ जणि जणवः ॥