________________
अम्हाहिं बे हत्थडा जइ पुणु मारि मराहुं ॥ इउ । गय-घड भजिउ जन्ति ॥ इति ।
रक्खइ सा विस-हारिणी बे कर चुम्बिवि जीउ । ....
पडिबिम्बिअ-मुंजालु जलु जेहिं अडोहिड पीउ ॥ अवि।
बाह विछोडवि जाहि तुहुं हलं तेवइ को दोसु । हिअय-डिउ जइ नीसरहि जाणउं मुञ्ज स रोसु ॥
॥४४० ॥ एप्प्येप्पिण्वव्येविणवः ॥ अपभ्रंशे क्त्वाप्रत्ययस्य एप्पि एप्पिणु एवि एविणु इत्येते चत्वार आदेशा भवन्ति ॥
सपनसभा क्त्वा प्रत्ययन एम्पि, एप्पिणु, एवि, मने एविणु मे। ચાર આદેશ થાય છે.
जेप्पि असेसु कसाय-बलु देप्पिणु अभउ जयस्सु । __ लेवि महव्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ पृथग्योग उत्तरार्थः ॥
॥ ४४१ ॥ तुम एवमणाणहमणहिं च ॥ अपभ्रंशे तुमः प्रत्ययस्य एवम् अण अणहम् अणहिं इत्येते चत्वारः । चकारात् एप्पि एप्पिणु एवि एविणु इत्येते । एवं चाष्टावादेशा भवन्ति ।। ... ... ....
सपशभा तुम् प्रत्यय एवम् , अण, अणहस, अणहिम् , एप्पि, पिणु, एवि मने एविणु मे IS मा पाय....