________________
( ४४ ) શબ્દની શરૂઆતના પછી જોડાક્ષર આવે છે, તે ને ओ थायछ; अभडे, तोण्डं (तुण्डं ); मोण्डं (मुण्डं); पोक्खरं (पुष्करं); कोटिमं (कुठिम); पोत्थों (पुस्तकं); लोद्धओ (लुब्धकः); मोत्ता (मुक्ता); वोकंतं (व्युत्क्रान्त); कोंतलो (कुन्तला); १ ।
६९॥ ऋतो ऽत् ॥१-१२६ आदे फ्रंकारस्य अत्त्वं भवति ।
शमा पहेत। ऋडाय, तो तेनी अ थायछे भा, घरं (घृतं); तणं (तृणं); कअं (कृतं); वसहो (वृषभः); मओ (मृगः, मृतो वा); वढ्ढो (वृद्धः); घट्टो (घृष्टः)।
७० ॥ इत् कृपादौ॥॥१-१२८ कृपा इसेवमादिषु शब्देषु आदेः ऋत इत्त्वं भवति ।
१ प्राकृत प्रकाशे “इद् ऋष्यादिषु" (मा० २८ । १) इसेवं सूत्रमस्ति । माकृतप्रकाशमां कृपादिने पहले ऋष्यादि ये खु.
कल्पलतिकायां ऋष्यादिगणो यथा। कल्पलतिकाभांऋष्यादि વર્ગના શબ્દો નીચે પ્રમાણે ગણાવ્યા છે –
ऋष्यादिषु कृतिः कृसा धृष्टो, वृषभ, वृश्चिकः । . वृषश्च, पृथलो, गृध्रो, मृगाको मसृणम्, ऋषिः ॥
सृष्टि, दृढो, मृतो, गृष्टि, वितृष्ण, कृत, कृत्तयः। संझावाचकः कृष्णो ऽयम् ऋष्यादिगण ईदृशः॥