________________
( ४३ )
विठ्ठह्ये दीर्घ ऊ थाय छे; भी, दूसहो, दुसहो (दुःसह ); दूहओ, बुहओ (दुर्भगः ).
लुकीति किम् ? " ने सोप थायछे त्यारे, " मेनुं ह्युं छे, તેથી જ્યારે ના લેાપ નહીં થાય, ત્યારે ૩ દીર્ધ થતા નથી; भ, दुस्सह विरहो । ६८ ॥ ओत् संयोगे । संयोगेपरे आदे रुत ओलं भवति ।
૧
। १-११६
१ प्राकृत प्रकाशे " उत ओतुण्डरूपेषु " ( मा० १० | १ ) इत्येवं सूत्र मस्ति । प्राकृतप्रकाशभां "उत ओत् तुण्ड रूपेषु तुण्ड नेवा शोभां ह्रस्व उने। ओ थायछे, " मेनुं सूत्र व्यायुं छे, જેવા શખ્ખામાં ના ો तेना उपर टीअारे मे धुं छेडे, " रूप ग्रहणं संयोगपर लक्षणार्थम् तुण्ड रूप ( तुण्ड नेवा) मेनुं धुं छे, ते उपरथी मे સમજવાનું કે, ૩ની પછી જોડાક્ષર આવે ત્યારે,” ના ો થાયછે. कल्पलतिकायां तुण्डादिगणो यथा । कल्पलतिकाभां तुण्डादि વર્ગ નીચે પ્રમાણે ગણાવ્યેા છેઃ
तुण्ड, कुट्टिम, कुद्दाल, मुक्ता, मुद्गर, लुब्धकाः ।
पुस्तकंचैव मन्येऽपि कुम्भी, कुन्तल, पुष्कराः । शौरसेन्यां ओश्वस्य नियता नास्ति । शौरसेनी भाषाभां मेवा सुने। हमेशां ओ थाय येवो नियम नथी; तेथी, शौरसेनी ભાષામાં એ વિકલ્પે થાયછે.