________________
(२७८ )
अपभ्रंशमां स्त्रीलिंग यद्, तद् भने किम् शब्थी ५२ ङस् प्रत्ययने डित् अहे येवो महेश वि थाय छे. जहे केरउ । तहे केरउ । कहे केरउ ||
॥ ३६० ॥ यत्तदः स्यमो ॥
अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं श्रुं त्रं इत्यादेशौ वा भवतः ॥
અપભ્રંશમાં થર્ અને તત્ત્વે ઠેકાણે ત્તિ અથવા અર્ પ્રણય પર છતાં અનુક્રમે કું અને ત્રં એવા આદેશ વિકલ્પે થાય છે.
प्रङ्गणि चिट्ठदि नाहु धुं नं रणि करदि न भ्रन्त्रि ॥ पक्षे तं बांलिअइ जु निव्वहइ ॥
|| ३६१ ।। इदम इमुः क्लीवे ॥
अपभ्रंशे नपुंसकलिङ्गे वर्तमानस्येदमः स्यमोः परयोः इमु इत्यादेशो भवति ॥
अपभ्रंशभां नपुंसलिंग विषे वर्तता इदम् शब्हने लि भने अम् ५२ छतां इमु भेष। महेश थाय छे. इमु कुलु तुह तगडं । इमु कु.
॥
॥ ३६२ ॥ एतदः स्त्री-पुं- क्लीवे एह एहो एहु || 1. अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमोः परयोर्यथासंख्यम् एह एहो एहु इत्यादेशा भवन्ति ॥ ३२