________________
जाहिं कपिजइ सरिण सरु छिजइ खग्गिण खग्गु । तहिं तेहइ भड घड-निवहि कन्तु पयासइ मग्गु ॥ एकहिं अक्खिहिं सावणु अन्नहिं भद्दवउ । माहउ महिअल सत्थरि गण्ड-स्थले सरउ ॥ अङ्गिहिं गिम्ह सुहच्छी तिल-वणि मग्गसिरु ।। तहे मुद्धहे मुह पङ्कइ आवासिउ सिसिरु ॥ हिअडा फुट्टि तडत्ति करि कालक्खेवें काई । देक्खउं हय विहि कहिं ठवइ पई विणु दुक्ख सयाई ॥
॥ ३५८ ॥ यचक्किभ्या ङसो डासुन वा ॥ अपभ्रंशे यानाकम् इत्येतेभ्योकारान्तभ्यः परस्य ङसो डासु इत्यादेशो वा भवति ॥
सपशमा असन्त यत्, तत् अने किम् शपथा ५२ डस् प्रत्यયને હિત આજુ એ આદેશ વિકલ્પ થાય છે.
कन्तु महारउ हलि सहिए निच्छई रूसह जासु । . अस्थिहिं सस्थिहिं हथिहिंवि ठाउवि फेडइ तासु ॥ जीविउ कासु न वल्लहउं धणु पुणु कासु न इह । दोगिवि अवसर-निवडिआई तिण-सम गणइ विसिटु ॥
॥ ३५९ ॥ स्त्रियां डहे ॥ अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य ङसो हे इत्यादेशो वा भवति ॥