________________
( ४० )
પાનીયાતિ વર્ગના કેટલાએક શબ્દને આ સૂત્ર અવશ્ય લાગુ પડે छे, अने डेटलाउने विट्ये सागु पडे छे; भडे, पाणीअं, अलीअं, जीअइ.
६३ ॥ तीर्थे हो ॥
तीर्थ शब्दे हे सति इत ऊत्त्वं भवति ।
જ્યારે તીર્થ શબ્દના થૈ ને બદલે હૈં થાયછે, ત્યારે રૂ ના
૧
१-१०४
थायछे; प्रेम, तूहं.
दे इति किम् ? " ह थायछे त्यारे " मेनुं धुं छे, तेथी, भ्यारे र्थन। ह थाय नहीं, त्यारे ईन। ऊ थाय नहीं; भेभडे, तित्थं. ६४ ॥ उतो ऽन्मुकुलादिषु ॥ १-१०७
૨
मुकुल इत्येव मादिषु शब्देषु, आदे रुतो ऽवं भवति ।
१ केषाञ्चिन्मते उद्गीर्ण शब्दस्यापि इत उत् भवति । કેટલાએક વૈયાકરણેાના મત પ્રમાણે ીને શબ્દમાં પણ તે महते उ थायछे; ने भडे, उग्गुण्णं.
२ प्राकृत प्रकाशे " अन्मुकुटादिषु" इत्येवं सूत्ररूपं विद्यते । प्राकृतप्रकाशभां " अनू मुकुटादिषु - मुकुटादि वर्गना शोभां पडेसाउने। अ थायछे, " मेनुं सूत्र मायुं छे.
कल्पलतिकार्या मुकुटादिगणो यथा । कल्पलतिकाभां मुकुटा