________________
माकृतं
प्राकृतं
तृतीयं
पसीद
( ३९) पानीयादि वर्गभा ही ईने पहले हस्१ इ थायछे :संस्कृतं
संस्कृतं . पाणि पानीयं
करिसो करीषो अलि अलीकं सिरिसो शिरीषः जिअइ. जीवति
द्वितीयं जिअउ जीवतु तइअं विलि व्यली गहिरं १ गभीरं उपणि उपनीतं आणि आनीतं पदिवि प्रदीपितं ओसिअंतो अवसीदन्
प्रसीद .. गहिरं गृहीतं वम्मिओ वल्मीकः ताणिं तदानीं __बहुलाधिकारा देषु कचिन नियम् , कचिद् विकल्पः। "बहुलम्" એવું જે અધિકાર વાચક સૂત્ર છે, તે ઘણું વ્યાપક છે; તેને લીધે शहे! माया नथी:-उपनीत, आनीत, जीवतु, जीवति, प्रदीपित, प्रसीद, शिरीष, गृहीत, वल्मीक, अवसीदन् , २॥ मां, प्राकृत प्रकाशन। मत प्रमाणु, २१ इ थाय नही.
कल्प लतिकायां पानीयगण इत्थंनिर्दिष्टम् ।
कल्पलतिकाभां पानीयादि वर्गना शहे। नीचे प्रमाणे - ५०या छ:-"पानीयं, वीडिता लीक, द्वितीयं च, तृतीयकं, ।
तथा गृहीत मानीतं, गभीरं च करीषवत् , ॥ .
इदानी च, तदानीं च पानियादि गणो यथा ॥ १ गहेर हिन्दी।