________________
(२१९ ) लुभ्यः संभाव इत्यादेशो वा भवति ॥
लुभ् धातृने संभाव भेव पाहेश पिल्ये थाय छे. संभावइ लुग्भइ ॥ ॥ १५४ ॥ क्षुभेः खर- पहौ ।
क्षुभेः खजर पहुह इत्यादेशो वा भवतः ॥
शुभ धातुने सर भने डह मे। आदेश विश्स्ये घाय के उ पड्डह
रइ | पडुहः । कुम्भइ ||
॥ १५५ ॥ आङो रमे रम्भ-दवौ || आङः परस्य रमे रम्भ व इत्यादेशो वा भवतः ॥
आङ् उपसर्गथी ५२ रभ धातुने सभ भने ढब मेरा माहेश विट्ये थाय छे. आरम्भइ । आढवइ । आरभइ ॥
॥ १५६ ॥ उपालम्भेर्झङ्घ-पच्चार- वेलवाः ||
उपालम्भेरेते त्रय आदेशा वा भवन्ति ॥
उप-आ लम्भने शङ्ख, पच्चार भने वेलव यात्रा महेश विस्पे थाय छे. झङ्खइ । पचारह ! वेलवइ । उवालम्भइ ॥
॥ १५७ ॥ अवेर्जुम्भो जम्भा ॥
जृम्भर्जम्भो इत्यादेशो भवति वेस्तु न भवति ॥
નમ્ન ધાતુ જો વિ ઉપસર્ગથી પર ન હોય તે તેને નમ્મા એવા આદેશ थाय छे जम्भाइ | जम्भाअइ || अवेरिति किम् । केलि-पसरो विअम्भइ ॥ ।। १९८ ॥ भाराक्रान्ते नमेर्णिसुदः ॥
भाराक्रान्ते कर्तरि नमोसुढ इत्यादेशो भवति ।।