________________
(२०३) .. ॥७२॥ क्षुरे कम्मः ॥ ... क्षुरविषयस्य कुगः कम्म इत्यादेशो वा भवति ॥
સૈર કરવું એવો અર્થ હોય ત્યારે શું ધાતુને # એવો આદેશ वि था५ छे. कम्मइ । क्षुरं करोतीत्यर्थः ॥
॥७३ ॥ चाटौ गुललः ।। चाटुविषयस्य कृगो गुलल इत्यादेशो वा भवति ॥
ચાટુકરણ (લાડ કરે) અર્થ હેય તે , ધાતુને ગુજઇ એવો આદેશ विक्ष्ये थाय छे. गुल लइ । चाटु करोतीत्यर्थः ॥ ॥७४॥ स्मरेझर-झूर-भर-भल-लह-विम्हर-मुमर-पयर-पम्डहाः।। स्मरेरेते नवादेशा वा भवन्ति ॥
स्मृ धातुने आए झर, झूर, भर, भल, लढ, विझर, सुमर, पयर भने पम्हुह मेवा न माहेश वि थाय छे. झरइ । शूरइ । भरइ । भलइ । लढइ । विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ ॥
॥७२॥ विस्मुः पम्दुस-विम्हर-वीसराः॥ विस्मरतेरेते आदेशा भवन्ति ॥
विस्मृ धातुने पहुस विम्हर मते वीसर मे॥ माहेश याय छे. पम्हुसइ । विम्हरइ । वीसरह ॥ . ...........
॥७६ ॥ व्याहगेः कोक पोको ॥ व्याहरतेरेतावादेशौ वा भवतः ॥... व्या-हम् पातुने भएको भने पोक पा म.हे पि 414