________________
(२०२) माहेश वि थाय छे. वावस्फइ । श्रमं करोति ॥ .
॥६९ ॥ मन्युनौष्ठमालिन्य णिवोलः ॥ मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कुगो णियोल इ. त्यादेशो वा भवति ॥
मन्यु (३५) 43 सो भनिन ४२वा, वो अर्थ डाय सारे कृग् धातुने आ णिवोल मेवी माहेश वि. थाय . णिबोलइ । मन्युना ओष्ठं मालनं करोति ॥
॥ ७० ॥ शौथल्य-लम्बने पयल्लः ॥ शैथिल्यविषयस्य लम्बनविषयस्य च कुगः पयल्ल इत्यादेशो वा भवति ॥
શિથિલ્ય કરવું અને જરૂર કરવું (લટકવું) એ અર્થે હોય ત્યારે कृग् धातुने आये पयल्ल । माहेश विक्ष्ये थाय छे. पयल्लइ । शिथिलीभवति लम्बते वा ॥ ..
॥७१ ॥ निष्पाताच्छोटे णीलुञ्छः ॥ निष्पतनविषयस्य आच्छोटनविषयस्य च कृगो णीलुन्छ इत्यादेशो भवति वा ॥
નિષ્પતન (ઝડપ મારવી) આ ટન (શિકાર કરવી) એવો અર્થ થત હેય ત્યારે આ ધાતુને ઠેકાણે લુઝ એવો આદેશ વિકલ્પ થાય છે. पीलुन्छ । निष्पतति । आच्छोटयति वा ॥... .. ...