________________
( १९८)
॥ ५० ॥ घटेः परिवाडः ॥ घटेर्यन्तस्य परिवाड इत्यादेशो वा भवति ॥
ण्यन्त घटि धातुने परिवार मेवो महेश विपे या५ . परि. वाडेइ । घडे ॥
॥५१॥ वेष्टः परिआलः बेष्टेयन्तस्य परिआल इत्यादेशो वा भवति ॥
ण्यन्त वेष्टि धातुने परिआल मे। माहेश १४८पे याय छे. परि. आलेइ । वेद ॥ ...
॥५२॥ क्रियः किणो वेस्तु के च ॥ णेरिति निवृत्तम् । क्रीणाते. किण इत्यादेशो भवति । वे परस्य तु द्विरुक्तः केश्वकारात्किणश्च भवति ।
की धातुने किण माहेश थाय छे मेरे ते क्री धातु वि ६५सया ५२ य त के मने किण मेवा महेश थायछ. किणइ । विकेइ । विकिणह॥
॥५३॥ भियो भा-बीहौ ।। विभेतेरेतावादेशौ भवतः ॥
भी धातुने.भा मने बीह मेवा आहेश थाय छे. भाइ । भाइभं । बीहह । बीहि ॥ बहुलाधिकाराद् भीओ ॥..
॥५४॥ आलीडोल्ली॥ आलीयतेः अल्ली इत्यादेशो भवति ।। ..माली थाने मलि वो माहेश- याय ७. अल्लिया। मल्लीणो।