________________
( १९७ )
॥ ४५ ॥ प्रकाशेर्जुव्वः ॥
प्रकाशेयन्तस्य णुव्व इत्यादेशो वा भवति ।।
. ण्यन्त प्रकाशि धातुने णुव्व । महेश विमध्ये थाय छे. वइ । पयसे ॥
॥ ४६ ॥ कम्पेर्विच्छोलः ॥
कम्पेर्ण्यन्तस्य विच्छोल इत्यादेशो वा भवति ॥
यन्त कम्पि धातुने विच्छोल येवो महेश विहये थाय छे. वि च्छोलइ । कम्पेइ ॥
॥ ४७ ॥ आरोपेर्वलः ॥
आरुहेर्ण्यन्तस्य वल इत्यादेशो वा भवति ॥
ण्यन्त आरोपि धातुने वल येवो महेश विक्ष्ये थाय छे. वलइ | आरोवेद्द ||
॥ ४८ ॥ दोले रङ्गोलः ॥
दुलेः स्वार्थे ण्यन्तस्य रङ्खोल इत्यादेशो वा मबारे ||
स्वार्थण्यन्त दुल् ( दोलि ) धातुने रखोल भेवो महेश वि थाय छे. रङ्खोलह । दोलह ॥ :
॥ ४९ ॥ रोरावः ॥
रज्जेर्ण्यन्तस्य राव इस्थादेशो वा भवति ॥
वयम्त रक्षि धातुने राज येवो महेश विमध्ये थाय छे. रावइ । ओह ॥