________________
( १९५ ) ॥ ३५ ॥ संभावेरासङ्घः ॥ संभावयतेरासङ्घ इत्यादेशो वा भवति ||
संभावि धातुने आसङ्ग मेयो महेश वह थाय छे. आसडइ । संभावइ ॥
|| ३६ || उन्नमेरुत्थङ्गोल्लाल-गुलुगुञ्छोपेलाः ॥ उत्पूर्वस्य नमेर्ण्यन्तस्य एते चत्वार आदेशो वा भवति ॥
उत्पूर्वक ण्यन्त नाम धातुने उत्थङ, उल्लाल, गुलुगुच्छ, भने उप्पले मेवा आहेश विमुध्ये थाय छे. उत्थइ | उल्लालइ । गुलु गुम्छइ । उप्पलड्डू। नावइड ||
|| ३७ || प्रस्थापेः पत्र- पेण्डवौ ॥
पूर्वस्य तिष्ठतेर्ण्यन्तस्य पट्टव पेण्डव इत्यादेशौ वा भवतः ॥ प्रस्थापिधाने पटुव ने पेण्डव सेना आहे विश्ये थाय छे. पवई | पेण्डवर | पहाव
॥ ३८ ॥ विज्ञकाको ॥
त्रिपूर्वस्य जानातेर्ण्यन्तस्य वोक अवुक इत्यादेशौ वा भवतः ।। पयन्त विज्ञपि धातुने ठेडा वोक्क भने अवुक्क मेवा महेश वि थाय छे. वोक्कर । अवुक्कड़ | विष्णवद्द ||
॥ ३९ ॥ अर्पेरल्लित्र - चच्चुप्प - पणामाः ॥ अर्पेर्ण्यन्तस्थ एवे त्रय आदेशा वा भवन्ति ।। पबन्त अर्पि धातुने अल्लिब, चुच्चुप्प भने पणाम भेवा आहेश वि