________________
( १९४) ॥ ३० ॥ भ्रमेस्तालिअण्ट-तमाडौ ॥ भ्रमयतेय॑न्तस्य तालिअण्ट तमाड इत्यादेशौ वा भवतः ॥
ण्यन्त अमि धातु तालिअण्ट मने तमाड मेवा माहेश वि थाय 2. तालिअण्टइ । तमाडइ । भामेइ । भमाडेइ । भमावेइ ॥ ..
॥३१॥ नशेर्विउड-नासत-हारव-विष्पगाल-पलावाः ॥ नर्ण्यन्तस्य एते पञ्चादेशा वा भवन्ति ।
ण्यन्त नश् (नाशि) धातुने विउड, नासव, हारव, विप्पगाल, मने पलाव मेवा पांय माहेश वि. थाय छे. विउडइ । नासवइ । हारवइ । विप्पगालइ । पलावइ । पक्षे । नासइ ॥
__॥ ३२ ॥ दशेर्दाव-दस-दक्खवाः ॥ दृशेर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ॥
ण्यन्त दृश ( दर्शि ) धातुने दाव, दंस, मने दक्खव मेवा १४ माहेश विक्ष्ये थाय छे. दावइ । दसइ दक्खवइ । दारिसह ॥
. ॥ ३३ ॥ उद्घटेरुग्गः ॥ उत्पूर्वस्य घटेर्यन्तस्य उग्ग इत्यादेशो वा भवति ॥
उत्पूर्वक प्यन्त घट् धातुने [उटिने] उग्ग मे। माहेश १ि४ थाय छे. उग्गइ । उग्घाडइ ॥
॥ ३४ ॥ स्पृहः सिहः ॥ . स्पृहो ण्यन्तस्य सिह इत्यादेशो भवति ॥
ज्यन्त पहि धातुने सिह मेवो आदेश थाय छ. सिंहह ॥