________________
( १४४ )
ऋतामुद [ ३.४४ ] इत्यादिना उत्वे तु माऊए समन्नि वन्दे इति ॥ स्या दावित्येव । माइदेवो । माइ-गणो !!
॥ ४७ ॥ नाम्नयरः ॥
ऋदन्तस्य नाम्नि संज्ञायां स्यादौ परे अर इत्यन्तादेशो भवति ॥ કારાન્ત શબ્દથી કાઇની સંજ્ઞા (નામ) જણાતી હોય તે અન્ય ऋ नो अर थाय छे. पिअरा । पिअरं । पिअरे । पिअरेण । पिअरेहिं । मायरा । जामायरं । जामायरे । जामायरेण । जामायरेहिं । भायरा भायरं । भायरे । भायरेण । भायरेहिं ||
॥ ४८ ॥ आ सौ न वा ॥
ऋदन्तस्य सौ परे आकाशे वा भवति ॥
કારાન્ત નામના અન્ય ૬ ના સિપ્રત્યય પર છતાં આ વિકલ્પે થાય छे. पिआ । जामाया । भाया । कत्ता | पक्षे । पिभरो । जामायरो | भायरो | कत्तारो ॥
॥ ४९ ॥ राज्ञः
राज्ञी नलोपन्त्यस्य आत्वं वा भवति सौ परे ॥
राजन् शब्हना ननो सोप थयो छतां सि प्रत्यय पर होय, तो, आ विदये थाय छे. राया । हे राया । पक्षे । आणादेशे । रायाणो ॥ हे राया । रायमिति तु शौरसेन्याम् । एवं हे अप्पं । हे अप्प ॥