________________
(१४३) सि, अम्, भने औ शिवाय या प्रत्य५५२ लाय तो, नामना म. पहित ऋो उ [५३८ थाय छे. जस् । भत्तू । भत्तुणो । भत्तउ । भत्तओ। पक्षे । भत्तारा ॥ शस् भत्तू । भत्तणो । पक्षे । भत्तारे । टा। भत्तुणा । पक्षे । भत्तारेण ॥ भिस् । भत्तहिं । पक्षे । भत्तारेहिं ॥ ङसि । भत्तुणो । भत्तओ । भत्तूउ । भत्तहि । भत्तहिन्तो । पक्षे । भत्ताराओ। भत्ताराउ भत्तार हि । भत्ताराहिन्तो । भत्तारा । ङस् । भत्तूणो । भत्तस्स । पक्षे । भत्तारस्स । सुप् । भस्तूसु । पक्षे । भत्तारेसु ॥ बहुवचनस्य व्याप्त्यर्थत्वात् यथादर्शनं नाम्न्यपि उद् वा भवति जस्शस्ङसिङसु । दिउणो । जामाउणो । भाउणो ॥ टायाम् । पिउणा ॥ भिसि । पिजीह ॥ सुपि । पिऊसु । पक्षे । पिअरा । इत्यादि ॥ अस्यमौस्विति किम् । सि । पिआ॥ अम् । पिअरं ॥ औ । पिअरा ॥
॥ ४५ ॥ आरः स्यादौ । स्यादौ परे ऋत आर इत्यादेशो भवति ॥
स्यादि प्रत्यय ५२ छतां न आर थाय छे. भत्तारो । भत्तारा । भत्तार । भत्तारे भत्तारेण । भत्तारेहिं ॥ एवं ङस्यादिषूदाहार्यम् ॥ लुप्तत्याद्यपेक्षया । भत्तार-विहि ॥
॥ ४६॥ आ अरा मातुः मातृसंबन्धिन ऋतः स्यादौ परे आ अरा इत्यादेशौ भवतः॥
मातृ शन। ऋ न आ भने अरा थाय छे. माआ । माअरा । माआउ । माआओ । माअराउ । माअराओ । माअं । माअरं । इत्यादि। बाहुलकाजनन्यर्थस्य आ देवतार्थस्य तु अरा इत्यादेशः । माआए कुच्छीए। नमो माअराण ॥ मातुरिद् वा [१.१३५] इत्तीत्वे माईण इति भवति ।