________________
(१४०)
॥ ३४ ॥ छाया-हरिद्रयोः ॥ अनयोरायसङ्गे नाम्नः स्त्रियां कीर्वा भवति ॥
छाया भने हरिद्रा २५-आप् प्रत्यय से डी विक्ष्ये थाय छे. छाही छाया । हलही हलद्दा ॥
॥ ३५ ॥ स्वस्रदेिड ॥ खस्रादेः स्त्रियां वर्वमानात् डा प्रत्ययो भवति ॥ स्वसृ (कोरे शहने स्त्रीलिमा डा (आ) प्रत्यय थाय छे. ससा । नणन्दा । दुहिआ । दुहिआहिं । दुहिआसु । दुहिआ-सुओं । गउआ ॥
॥३६ ॥ इस्वोमि ॥ स्त्रीलिङ्गस्य नाम्नोमि परे इस्वो भवति ॥
स्त्रीबिनाभने अम् प्रत्यय ५२ छतi -९२२ थाय छे. मालं । नइं। वहु । हसमाणिं । हसमाण पेच्छ ॥ अमीति किम् । माला ! सही। वहू ॥
॥३७॥ नामन्त्रयात्सौ मः ॥ आमन्त्र्यार्थात्परे सौ सति क्लीवे स्वरान्म् सेः रु. २५] इति यो म् उक्तः स न भवति ॥ ... साधनथी ५२ सिने नपुंस लिगमा सुत्र (३. २६) प्रमाणे रे म् यो धमे, ते थतेनथी. हे तण । हे दहि । हे महु ॥