________________
(१३९ ) ॥ ३१ ॥ प्रत्यये डीन वा॥ अणादिसूत्रेण (हे १ २. ४.) प्रत्ययनिमित्तो यो डीरुक्तः स स्त्रियां वर्तमानानाम्ना वा भवति ।
स्त्रीनिविणे प्रत्यय (अणादि) के निमित्त छ मे। ङी प्रत्यय वि. ४८ये थाय छ साहणी । कुरुचरी । पक्षे । आत् [हे० २.४ ] इत्याप् । साहणा । कुरुचरा ॥
॥ ३२ ॥ अजातेः पुंसः अनातिवाचिनः पुल्लिङ्गात् स्त्रियां वर्तमानातू डीवो भवति॥
જાતિભિવાચક (જાતિવાચક નહી તે) પુંલિંગી શબ્દ જયારે સ્ત્રોલગમાં વતે હોય ત્યારે તેથી ફી પ્રત્યય વિકલ્પ થાય છે. (જયાં સુ પ્રાપ્ત नयी त्यां आ १ि८५ गो.) नीली नीला । काली काला । हसमाणी ह. समागा । सुप्पणही सुपणहा । इमीए इमाए । इमणिं इमाणं । एईए ए. आएं। एईणं एआणं । अजातेरिति किम् । करिणी ! अया। एलया ॥ अप्राप्ते ॥ विभाषेयम् तेम गोरी कुमारी इत्यादौ संस्कृतवन्नित्यमेव डीः ॥
॥ ३३ ॥ किं-यत्तदोस्यमामि ॥ सिअम्आम्वर्जिते स्यादौ परे एभ्यः स्त्रियां डीवो भवति ॥
सि, अम्, अने आम् वर्जित २याहि प्रय५ ५२ हाय तो किम्, यद्, सते तद् शपथी डी विश्पे थय छे. कीओ । काओ । कीए । काए। कीसु । कासु । एवं । जीओ ॥ जाओ । तीओ । ताओ । इत्यादि ॥ अत्यमामाति किम् ॥ का । जा । सा । कं । जं । तं । काण । जाण । ताण ॥