________________
( २७ ) अहिजा(आ)ई (अभिजातिः); पारोहो, परोहो (प्ररोहः); पावासू, पवासू (प्रवासी); पाडिप्फद्धी, पडिप्फद्धी (प्रतिस्पर्धी)।
अज्विधिः। ४३ ॥ इः स्वप्नादौ ॥' १-४६ स्वप्न इत्येव मादि ष्वादे रस्य इत्वं भवति ।
स्वमादि वर्गमा ५९सा अकारने पहले इकार भूपामा भाव छ। बम, सिविणो.
आर्षे उकारोपि । *षीयाना मत प्रभार स्वप्न शहना घेहेसा अकारने पहले उकार थायछ; गभ, सुविणो (स्वप्नः); इसि, (ईषत्); वेडिसो (वेतसः); विलिअं (व्यलीक); विअणं (व्यजनं) मुइंगो (मृदङ्गः); किविणो (कृपणः); उत्तिमो (उत्तमः); मिरिकं (मरिचं); दिणं (दत्तं), (वहुलाधिकारात् णत्वाऽभावे न ....... १ । प्राकृतप्रकाशमां 20 सूत्र अने तनी वृत्ति नीय प्रमाणे मापी छ " इदीषत् , पक, स्वप्न, वेतस, व्यजन मृदङ्गाङ्गारेषु । अतःपरं वेतिनिवृत्तमिति पाठश्च वर्चते"। पूर्वना सूत्रमा वि६५ કળે છે, તે આ સૂત્રમાં લાગુ પડતો નથી.
शौरसेनी भाषामां, अङ्कार सने वेतस शमां पेहेता अकार ने पहले इकार थता नथी (शौरसेन्यां अङ्कार वेतसयो. रित्वं नास्ति)। (१)