________________
( २६ ) विकासारो (विकस्वरः); नीसो (निस्वः); स लोपे (म् नी साथ भणेसा स् नो सो५ थाथी) नीसहो (निस्सहः).
न दीर्घानुस्वारादिति प्रतिषेधात् सर्वत्रानादौ शेषादेशयोद्वित्वमिति द्वित्वाभावः। __ ४२ ॥ अतः समृध्यादौ वा ॥ १-४४ समृद्धि इत्येव मादिषु शब्दे वादे रकारस्य दी? वा भवति ।
समृद्धयादि वर्गना २५४मा पहेसा अने पहले विकल्प आ थायछ भ, सामिद्धी, समिद्धी, (समृद्धिः); पाअई, पअडं (प्रकटं); पासिद्धी, पसिद्धी (प्रसिद्धिः); पाडिवआ, पड़िवा (प्रतिपत्); पासुतं, पसुत्तं (प्रसुप्तं); पाडिसिद्धी, पडिसिद्धी (प्रतिसिद्धिः); सारिच्छो, सरिच्छो (सदृशः); माणंसी, मणंसी (मनस्वी); माणसिणी, मणंसिणी (मनस्विनी); आहिजा(आ)ई,
१ । प्राकृतप्रकाशभा ॥ सूत्र नीय प्रमाणे मायूं छ:आ समृद्धयादिषु वा. सने समृद्धयादि वर्गमा अश्व गाव्य। छे; नभ, आसो, असो (अश्वः) कल्पलतिकामा समृद्धयादि वर्ग નીચે પ્રમાણે ગણાવ્યો છે –
समृद्धिः प्रतिसिद्धिश्च, प्रसिद्धिः प्रकटं तथा । प्रसुप्तञ्च प्रतिस्पर्धी, प्रतिपच्च मनस्विनी । अभिजातिः सदृशश्च, समृध्यादि रयं गणः ।