________________
( १२० )
॥ १८४ ॥ णइ चेअ च अवधारणे ॥
एतेवधारणे प्रयोक्तव्याः ॥
¤g, àx, fax, a, 241 RIDE (24:44) SĦazó((day) »åni छे. गईए इ । जं चेअ मउलणं लोणाणं । अणुबद्धं तं चित्र कामिणीणं ॥ सेवादित्वाद् द्विमपि । ते चि धन्ना । ते अ सुपुरिसा । च । स च य वेण स च सीलेण ॥
॥ १८५ ॥ बले निर्धारण निश्चययोः || बले इति निर्धारणे निश्चये च प्रयोक्तव्यम् ॥
निर्धारण ( समुदायभांथी ये लोग हो हेपाडवा ते) अर्थमां ने निश्चय अर्थमां बले अव्यय उभ्याशय है. निर्धारणे । बले पुरिसो घणंजओ खत्तिआणं || निश्चये । बले सीहो । सिंह एवायम् ॥
|| १८६ ॥ किरेर हिर किलार्थे वा ॥
किर इर हिर इत्येते किलार्थे वा प्रयोक्तव्याः ॥
किर, इर भने हर था शब्दो किल शब्हना अर्थमां विट्ये उभ्याराय छे. कल्लं किर खरहिअओ । तस्स इर । पिअ-वयंसो हिर । पक्षे । एवं किल तेण सिविणए भणिआ ||
॥ १८७ ॥ णवर केवले ॥
केवलार्थे णवर इति प्रयोक्तव्यम् ॥
केवल अर्थभां णवर सह दुय्याशय हे णवर पिआईं चिभ णिव्वन्ति ॥